References

ÅK, 1, 26, 232.1
  gorvarairvā tuṣairvāpi puṭaṃ yatra pradīyate /Context
BhPr, 1, 8, 176.1
  striyaḥ strībhyaḥ pradātavyāḥ klībaṃ klībe prayojayet /Context
BhPr, 2, 3, 176.2
  etaccūrṇamadhaścordhvaṃ dattvā mudrā pradīyate //Context
RAdhy, 1, 52.2
  muktvā kaṭāhabundhe tāṃ pradadyād vastrasampuṭam /Context
RAdhy, 1, 119.1
  pradāyādho'ṣṭayāmaṃ ca haṭhāgniṃ jvālayet sudhīḥ /Context
RAdhy, 1, 225.2
  tena lepaḥ pradātavyo jaḍapattrasya pakṣayoḥ //Context
RAdhy, 1, 346.1
  liptvā bhūmau pradātavyaṃ chāṇakaiḥ kaukkuṭaṃ puṭam /Context
RAdhy, 1, 349.2
  liptvā bhūmau pradātavyaṃ chāṇakaiḥ kaukkuṭaṃ puṭam //Context
RArṇ, 15, 88.1
  truṭitruṭi pradātavyaṃ gandhakaṃ ca punaḥ punaḥ /Context
RArṇ, 15, 167.2
  mūṣālepaḥ pradātavyo dagdhaśaṅkhādicūrṇakaḥ //Context
RArṇ, 16, 23.0
  paścāddhema pradātavyaṃ ṣaṭtriṃśāṃśadraveṇa ca //Context
RArṇ, 7, 7.2
  puṭatrayaṃ pradātavyaṃ taddvayaṃ śodhitaṃ bhavet //Context
RCint, 7, 56.1
  strī tu strīṇāṃ pradātavyā klībe klībaṃ tathaiva ca /Context
RCūM, 14, 63.2
  pathyamatra pradātavyaṃ gotakraṃ bhaktasaṃyutam //Context
RCūM, 14, 219.2
  tatrādye pādamātraṃ hi pradadyātkuṣṭharogiṇe //Context
RCūM, 16, 52.1
  evaṃ ca pañcamo grāsaḥ pradātavyo'ṣṭamāṃśataḥ /Context
RCūM, 16, 84.2
  pradatte śaṅkarāyuṣyaṃ jārite'ṣṭaguṇe'bhrake /Context
RCūM, 5, 157.1
  govarairvā tuṣairvāpi puṭaṃ yatra pradīyate /Context
RKDh, 1, 1, 171.2
  mṛdbhāgatrayasaṃyuktaṃ kiṃcit kupyaṃ pradīyate //Context
RKDh, 1, 1, 242.1
  mūṣālepaḥ pradātavyo dagdhaśaṃkhādicūrṇataḥ /Context
RKDh, 1, 1, 249.3
  tatra sarvaṃ pradātavyaṃ ghanaghātena tāḍayet //Context
RKDh, 1, 2, 32.1
  govarairvā tuṣairvāpi puṭaṃ yatra pradīyate /Context
RMañj, 3, 21.1
  strī tu striye pradātavyā klībe klībaṃ tathaiva ca /Context
RMañj, 6, 33.1
  maricairghṛtasaṃyuktaiḥ pradātavyo dinatrayam /Context
RMañj, 6, 105.1
  pradadyādrogiṇe tīvramohavismṛtiśāntaye /Context
RMañj, 6, 213.1
  sārdhaṃ palaṃ pradātavyaṃ cūlikālavaṇaṃ bhiṣak /Context
RMañj, 6, 214.1
  māṣamātraṃ pradātavyo muktamāṃsādijārakaḥ /Context
RMañj, 6, 340.2
  dinānte ca pradātavyamannaṃ vā mudgayūṣakam //Context
RMañj, 6, 345.1
  takraudanaṃ pradātavyamicchābhedī yathecchayā /Context
RPSudh, 1, 89.2
  caturthenātha bhāgena grāsa evaṃ pradīyate //Context
RPSudh, 2, 26.1
  puṭaṃ tatra pradātavyaṃ ekenāraṇyakena ca /Context
RPSudh, 2, 26.2
  puṭānyevaṃ pradeyāni ekaikotpalavṛddhitaḥ //Context
RPSudh, 3, 57.1
  tasyās tv pradadīta gomayaṃ śītīkṛtā gavyaghṛtena bharjitā /Context
RPSudh, 4, 72.2
  peṣaṇaṃ tu prakartavyaṃ puṭaḥ paścātpradīyate //Context
RPSudh, 4, 74.2
  puṭāstatra pradeyāśca sindūrābhaṃ prajāyate //Context
RRÅ, R.kh., 5, 22.2
  strī tu strīṇāṃ pradātavyā klībaṃ klībe tathaiva ca //Context
RRÅ, V.kh., 14, 14.1
  ṣoḍaśāṃśaṃ pradātavyaṃ tajjīrṇe cāṣṭamāṃśakam /Context
RRÅ, V.kh., 14, 60.1
  tāpyacūrṇaṃ pradātavyaṃ kiṃcitkiṃcittu vāpayet /Context
RRÅ, V.kh., 16, 74.0
  drute tāmre pradātavyaṃ tattāraṃ jāyate śubham //Context
RRÅ, V.kh., 20, 138.3
  tāravedhaḥ pradātavyo divyaṃ bhavati kāṃcanam //Context
RRÅ, V.kh., 6, 112.1
  śuddhasūte pradātavyaṃ pakvamūṣodareṇa tat /Context
RRÅ, V.kh., 7, 112.2
  trisaptāhaṃ pradātavyaṃ jāyate gandhapiṣṭikā //Context
RRÅ, V.kh., 8, 7.2
  drute vaṅge pradātavyaṃ prativāpaṃ ca secayet //Context
RRÅ, V.kh., 8, 48.2
  drutasūtaṃ pradātavyaṃ mardanaṃ ca puṭaṃ kramāt //Context
RRÅ, V.kh., 8, 129.2
  pradeyaṃ kuṃtavedhena hyardhabījaṃ bhaveddalam //Context
RRÅ, V.kh., 9, 108.2
  drutaśulbe pradātavyaṃ divyaṃ bhavati kāṃcanam //Context
RRÅ, V.kh., 9, 131.2
  kiṃvā sā pakvabījaṃ grasati yadi druto jāyate koṭivedhī vajrābhraṃ ratnajātaṃ carati yadi rasaḥ khecaratvaṃ pradatte //Context
RRS, 10, 59.1
  govarairvā tuṣairvāpi puṭaṃ yatra pradīyate /Context
RSK, 2, 61.1
  dhānyābhraṃ meghanādair jhaṣanayanajalair jambhalaiṣṭaṅkaṇena khalve saṃmardya gāḍhaṃ tadanu gajapuṭān dvādaśaivaṃ pradadyāt /Context
ŚdhSaṃh, 2, 11, 17.2
  hemapatrāṇi teṣāṃ ca pradadyādantarāntaram //Context
ŚdhSaṃh, 2, 11, 18.2
  pradadyāt kukkuṭapuṭaṃ pañcabhirgomayopalaiḥ //Context
ŚdhSaṃh, 2, 12, 36.2
  etaccūrṇamadhaūrdhvaṃ ca dattvā mudrāṃ pradīyate //Context
ŚdhSaṃh, 2, 12, 67.1
  prāyeṇa jāṅgalaṃ māṃsaṃ pradeyaṃ ghṛtapācitam /Context
ŚdhSaṃh, 2, 12, 81.1
  dūrvāyāḥ svarasaṃ nasye pradadyāccharkarāyutam /Context
ŚdhSaṃh, 2, 12, 103.1
  svāṅgaśītaṃ rasaṃ jñātvā pradadyāllokanāthavat /Context
ŚdhSaṃh, 2, 12, 105.1
  madhuyuktaṃ tathā śleṣmakope vireke bharjitā bhaṅgā pradeyā dadhisaṃyutā /Context
ŚdhSaṃh, 2, 12, 186.1
  kiṃcitkiṃcit pradātavyaṃ cullyāṃ yāmadvayaṃ pacet /Context
ŚdhSaṃh, 2, 12, 292.1
  gomūtraṃ ca pradātavyaṃ nūtanaṃ pratyahaṃ budhaiḥ /Context