References

BhPr, 2, 3, 61.2
  tataḥ piṣṭvā ca mīnākṣīṃ cāṅgerīṃ vā punarnavām //Context
BhPr, 2, 3, 147.2
  mīnākṣī caiva sarpākṣī sahadevī śatāvarī //Context
RArṇ, 10, 39.1
  girikarṇī ca mīnākṣī sahadevī punarnavā /Context
RArṇ, 11, 31.2
  kākamācī ca mīnākṣī apāmārgo munistathā //Context
RArṇ, 15, 136.2
  vārāhī caiva gorambhā mīnākṣī kākamācikā //Context
RArṇ, 16, 3.1
  punarnavā ca mīnākṣī rambhākandaḥ striyorajaḥ /Context
RCint, 3, 16.2
  mīnākṣī caiva sarpākṣī sahadevī śatāvarī //Context
RRÅ, V.kh., 11, 5.2
  mīnākṣī caiva sarpākṣī sahadevī śatāvarī //Context
RRÅ, V.kh., 12, 40.1
  apāmārgakākamācīmīnākṣībhṛṅgarāṇmuniḥ /Context
RRÅ, V.kh., 12, 76.2
  mūlakaṃ kadalīkandaṃ mīnākṣī kākamācikā //Context
RRÅ, V.kh., 3, 7.1
  mīnākṣī kṛṣṇadhattūro balā nāgavallī jayā /Context
RRÅ, V.kh., 7, 34.1
  mīnākṣī kadalīkandaṃ śvetā raktā punarnavā /Context
RRS, 2, 24.2
  vāsāmatsyākṣikābhyāṃ vā mīnākṣyā sakaṭhillayā //Context
RSK, 2, 61.2
  mīnākṣībhṛṅgatoyais triphalajalayutair mardayet saptarātraṃ gandhaṃ tulyaṃ ca dattvā pravaragajapuṭāt pañcatāṃ yāti cābhram //Context
ŚdhSaṃh, 2, 11, 30.2
  tataḥ piṣṭvā ca mīnākṣīṃ cāṅgerīṃ vā punarnavām //Context