RRÅ, R.kh., 1, 7.1 |
hato hanti jarāmṛtyuṃ mūrchito vyādhighātakaḥ / | Kontext |
RRÅ, R.kh., 1, 8.1 |
jarāmaraṇadāridryaroganāśakaromataḥ / | Kontext |
RRÅ, R.kh., 1, 29.2 |
doṣahīno yadā sūtastadā mṛtyujarāpahaḥ // | Kontext |
RRÅ, R.kh., 3, 45.2 |
jārito yāti sūto'sau jarādāridryaroganut // | Kontext |
RRÅ, R.kh., 4, 45.1 |
bhittvā mūṣāṃ samādāya jarāvyādhiharo rasaḥ / | Kontext |
RRÅ, R.kh., 6, 15.1 |
niścandraṃ jāyate hyabhraṃ jarāmṛtyurujāpaham / | Kontext |
RRÅ, R.kh., 6, 42.2 |
anupānaṃ vinā hyabhraṃ jarāmṛtyurujāpaham // | Kontext |
RRÅ, R.kh., 6, 43.2 |
mṛtaṃ cābhraṃ hared rogān jarāmṛtyumanekadhā // | Kontext |
RRÅ, R.kh., 9, 53.4 |
kurvanti ruṅmṛtyujarāvināśam // | Kontext |