RCint, 4, 2.1 |
tatkila nikhilajarāmaraṇaparihāreṇa sudhārasasadhrīcīnatvam aṅgīkaroti / | Kontext |
RCint, 6, 2.2 |
vinighnanti jarāvyādhīn rasayuktāni kiṃ punaḥ // | Kontext |
RCint, 8, 16.1 |
niṣkamātraṃ jarāmṛtyuṃ hanti gandhāmṛto rasaḥ / | Kontext |
RCint, 8, 17.2 |
palaikaṃ bhakṣayeccānu varṣānmṛtyujarāpaham // | Kontext |
RCint, 8, 19.1 |
māṣaṣaṭkaṃ tu jarāmṛtyuvināśanam / | Kontext |
RCint, 8, 27.2 |
tathāyaṃ sādhakendrasya jarāmaraṇanāśanaḥ // | Kontext |
RCint, 8, 30.1 |
jarāṃ varṣaikena kṣapayati ca puṣṭiṃ vitanute tanau tejaskāraṃ ramayati vadhūnāmapi śatam / | Kontext |
RCint, 8, 38.1 |
dinamevaṃ ca tāraṃ vā jarārogaharaṃ mahat / | Kontext |
RCint, 8, 54.2 |
niṣkamātraṃ sadā khādejjarāṃ mṛtyuṃ nihantyalam // | Kontext |
RCint, 8, 231.1 |
jarāvyādhipraśamanaṃ dehadārḍhyakaraṃ param / | Kontext |
RCint, 8, 258.2 |
saṃvatsarājjarāmṛtyurogajālaṃ nivārayet // | Kontext |
RCint, 8, 266.3 |
varṣaikena jarāṃ hatvā mṛtyuṃ jayati mānavaḥ // | Kontext |