References

RArṇ, 10, 13.2
  malago malarūpeṇa sadhūmo dhūmago bhavet //Context
RArṇ, 10, 18.2
  jale gatirmalagatiḥ punar haṃsagatistataḥ //Context
RArṇ, 10, 31.1
  pāradasya trayo doṣā viṣaṃ vahnirmalas tathā /Context
RArṇ, 10, 31.3
  malenodararogī syāt mriyate ca rasāyane //Context
RArṇ, 10, 42.2
  citrakastu malaṃ hanyāt kumārī saptakañcukam //Context
RArṇ, 12, 81.2
  aṣṭānāṃ caiva lohānāṃ malaṃ śamayati kṣaṇāt //Context
RArṇ, 12, 251.0
  tasya mūtramalasvedaiḥ śulvaṃ bhavati kāñcanam //Context
RArṇ, 12, 274.3
  yāvat palaṃ tasya malaiḥ śulvaṃ bhavati kāñcanam //Context
RArṇ, 17, 8.2
  kākaviṣṭhā stanakṣīraṃ mahiṣīkarṇayormalaḥ /Context
RArṇ, 17, 11.1
  gaṇḍolaviṣabhekāsyamahiṣākṣimalaṃ tathā /Context
RArṇ, 17, 15.1
  mātṛvāhaḥ kulīraśca śaṅkhābhyantarajo malaḥ /Context
RArṇ, 4, 32.2
  ajāśvānāṃ malaṃ dagdhaṃ yāvattat kṛṣṇatāṃ gatam //Context
RArṇ, 5, 43.1
  sarve malaharāḥ kṣārāḥ sarve cāmlāḥ prabodhakāḥ /Context
RArṇ, 7, 92.2
  pārāvatamalakṣudramatsyadrāvakapañcakam //Context
RArṇ, 7, 117.3
  niṣekaḥ sarvalohānāṃ malaṃ hanti na saṃśayaḥ //Context
RArṇ, 7, 127.1
  śvaśṛgālatarakṣūṇāṃ kukkuṭasya malaṃ tathā /Context
RArṇ, 8, 85.1
  bhūlatāmalamākṣīkadvaṃdvamelāpanauṣadhaiḥ /Context