Fundstellen

RCūM, 10, 5.2
  tatsevitaṃ malaṃ baddhvā mārayatyeva mānavam //Kontext
RCūM, 10, 60.1
  ayaṃ yogo hi niḥśeṣadhātumalaviśodhanaḥ /Kontext
RCūM, 11, 43.1
  chāgalasyātha bālasya malena ca samanvitam /Kontext
RCūM, 12, 53.2
  pittapradhānarogaghnaṃ dīpanaṃ malamocanam //Kontext
RCūM, 14, 180.2
  rucyaṃ tvacyaṃ krimighnaṃ ca netryaṃ malaviśodhanam //Kontext
RCūM, 15, 10.2
  tattanmalena saṃjātā dhātavaścāṣṭasaṃkhyayā //Kontext
RCūM, 15, 23.1
  doṣo malo viṣaṃ vahnir mado darpaśca tatphalam /Kontext
RCūM, 15, 36.2
  sveditastridivasaṃ hi dolayā kāñjikena malamuktaye rasaḥ //Kontext
RCūM, 16, 33.1
  vīthītulye gatamalarasaḥ pañcaśāṇapramāṇaṃ bhuktvā sattvaṃ gaganajanitaṃ ṣaṣṭikākṣāravahnau /Kontext
RCūM, 4, 82.2
  pacanaṃ svedanākhyaṃ syānmalaśaithilyakārakam //Kontext
RCūM, 4, 83.2
  peṣaṇaṃ mardanākhyaṃ syādbahirmalavināśanam //Kontext
RCūM, 5, 29.2
  taṇḍulāḥ syur malojhitāḥ //Kontext
RCūM, 9, 28.2
  sattvānāṃ baddhasūtasya lohānāṃ malanāśanaḥ /Kontext
RCūM, 9, 31.1
  kṣārāḥ sarve malaṃ hanyuramlaṃ śodhanajāraṇam /Kontext