Fundstellen

BhPr, 1, 8, 9.1
  tacchvetaṃ kaṭhinaṃ rūkṣaṃ vivarṇaṃ samalaṃ dalam /Kontext
BhPr, 1, 8, 52.1
  dhmāyamānasya lohasya malaṃ maṇḍūramucyate /Kontext
BhPr, 1, 8, 96.1
  malaṃ viṣaṃ vahnigiritvacāpalaṃ naisargikaṃ doṣamuśanti pārade /Kontext
BhPr, 1, 8, 97.1
  malena mūrcchā maraṇaṃ viṣeṇa dāho'gninā kaṣṭataraḥ śarīre /Kontext
BhPr, 1, 8, 98.1
  vahnir viṣaṃ malaṃ ceti mukhyā doṣāstrayo rase /Kontext
BhPr, 1, 8, 134.2
  malānubandhaṃ kila mūtrarodhaṃ saśarkaraṃ kṛcchragadaṃ ca kuryāt //Kontext
BhPr, 1, 8, 156.1
  paṅkastu jalakalkaśca culukaḥ kardamo malaḥ /Kontext
BhPr, 2, 3, 2.1
  tacchede kaṭhinaṃ rūkṣaṃ vivarṇaṃ samalaṃ dalam /Kontext
BhPr, 2, 3, 129.2
  tacchodhanamṛte vyarthamanekamalamelanāt //Kontext
BhPr, 2, 3, 134.1
  no previewKontext
BhPr, 2, 3, 143.2
  yadā viśuddhaṃ jalamevamūrdhvaṃ kṛṣṇaṃ samastaṃ malametyadhastāt /Kontext
BhPr, 2, 3, 143.3
  tadā tyajettatsalilaṃ malaṃ ca śilājatu syājjalaśuddhamevam //Kontext
BhPr, 2, 3, 158.2
  phalatrikeṇāpi vimardito raso dinatrayaṃ sarvamalairvimucyate //Kontext
BhPr, 2, 3, 165.1
  gṛhakanyā harati malaṃ triphalāgniṃ citrako viṣaṃ hanti /Kontext
BhPr, 2, 3, 166.2
  phalatrikeṇāpi vimardito raso dinatrayaṃ sarvamalairvimucyate //Kontext
BhPr, 2, 3, 230.2
  malasya bandhaṃ kila mūtrarodhaṃ saśarkaraṃ kṛcchragadaṃ ca kuryāt //Kontext