Fundstellen

RCint, 3, 92.2
  tārakarmaṇi tacchuklaṃ kācakiṭṭaṃ sadā tyajet //Kontext
RCint, 3, 204.1
  brahmacaryeṇa vā yogī sadā seveta sūtakam /Kontext
RCint, 3, 216.1
  naivedyaṃ naiva bhuñjati karpūraṃ varjayetsadā /Kontext
RCint, 3, 218.1
  hitaṃ mudgānnadugdhājyaśālyannāni sadā yataḥ /Kontext
RCint, 8, 54.2
  niṣkamātraṃ sadā khādejjarāṃ mṛtyuṃ nihantyalam //Kontext
RCint, 8, 240.2
  vṛddhānām api kāmavardhanakaraḥ prauḍhāṅganāsaṅgame siddho'yaṃ mama dṛṣṭipratyayakaro bhūpaiḥ sadā sevyatām //Kontext
RCint, 8, 257.2
  saṃyojya madhunāloḍya vimardyedaṃ bhajetsadā //Kontext
RCint, 8, 260.1
  dīpanaṃ kāntidaṃ puṣṭituṣṭikṛtsevināṃ sadā /Kontext