Fundstellen

BhPr, 1, 8, 100.1
  saṃskārahīnaṃ khalu sūtarājaṃ yaḥ sevate tasya karoti bādhām /Kontext
RArṇ, 12, 127.2
  cārayet sūtarājaṃ tu mūkamūṣāgataṃ dhamet //Kontext
RArṇ, 16, 24.1
  tato vai sūtarājasya jāyate raśmimaṇḍalam /Kontext
RCint, 3, 32.2
  anena sūtarājo'yaṃ ṣaṇḍhabhāvaṃ vimuñcati //Kontext
RCint, 3, 37.2
  dīpanaṃ jāyate samyak sūtarājasya jāraṇe //Kontext
RCūM, 14, 185.2
  sadeva paramaṃ tejaḥ sūtarājendravajrayoḥ //Kontext
RCūM, 15, 34.3
  govindabhagavān pūjyaiḥ sūtarājasya niścitā //Kontext
RCūM, 16, 41.1
  dviguṇagaganajīrṇaḥ sevitaḥ sūtarājaḥ pratidinamiha guñjāmātrayā varṣamātram /Kontext
RHT, 14, 6.2
  eṣaḥ mṛtasūtarājo golakavadbhavati ca sa sukhādhmātaḥ //Kontext
RHT, 16, 23.2
  jñātvā parivartya tato nibadhnāti sūtarājaṃ ca //Kontext
RHT, 18, 59.3
  rañjati yena vidhinā samāsataḥ sūtarājastu //Kontext
RHT, 2, 13.2
  tiryakpātanavidhinā nipātyaḥ sūtarājastu //Kontext
RMañj, 1, 14.1
  śivabījaṃ sūtarājaḥ pāradaśca rasendrakaḥ /Kontext
RMañj, 1, 37.1
  saṃskārahīnaṃ khalu sūtarājaṃ yaḥ sevate tasya karoti bādhām /Kontext
RMañj, 5, 52.1
  śuddhasya sūtarājasya bhāgo bhāgadvayaṃ baleḥ /Kontext
RPSudh, 1, 155.2
  raṃjanaṃ sūtarājasya jāyate nātra saṃśayaḥ //Kontext
RPSudh, 2, 28.2
  sūtarājasamānyevam ūrdhvayantreṇa pātayet //Kontext
RPSudh, 2, 34.2
  prakārāḥ kathitāḥ pañca sūtarājasya baṃdhane //Kontext
RPSudh, 2, 65.1
  athedānīṃ pravakṣyāmi sūtarājasya bandhanam /Kontext
RPSudh, 2, 108.1
  caturvidhānyeva tu bandhanāni śrīsūtarājasya mayoditāni /Kontext
RPSudh, 2, 109.1
  iti paramarahasyaṃ sūtarājasya coktaṃ rasanigamamahābdher labdham etat suratnam /Kontext
RRÅ, R.kh., 1, 24.3
  so'yaṃ pātu paropakāracaturaḥ śrīsūtarājo jagat //Kontext
RRÅ, R.kh., 2, 1.2
  bhūyaḥ kāruṇyasindhoḥ sakalaguṇanidheḥ sūtarājasya yuktim //Kontext
RRÅ, V.kh., 1, 4.1
  śivabījaḥ sūtarājaḥ pāradaśca rasendrakaḥ /Kontext
RRÅ, V.kh., 12, 84.1
  kartavyaṃ sūtarāje tu tadvad bhavati kāṃcanam /Kontext
RRÅ, V.kh., 14, 33.0
  jāritaḥ sūtarājo'yaṃ vāsanāmukhito bhavet //Kontext
RRÅ, V.kh., 15, 31.2
  samukhe sūtarāje tu pūrvavat ṣaḍguṇaṃ kramāt //Kontext
RRÅ, V.kh., 15, 108.2
  samukhe sūtarājendre jārayedabhrasatvavat //Kontext
RRÅ, V.kh., 15, 115.1
  samukhe nirmukhe vātha sūtarāje tu jārayet /Kontext
RRÅ, V.kh., 15, 123.1
  samukhe sūtarājendre jārayedabhrasatvavat /Kontext
RRÅ, V.kh., 18, 178.1
  ratnatṛptaṃ sūtarājaṃ mūṣāyantre vinikṣipet /Kontext
RRÅ, V.kh., 20, 138.1
  śilayā mārito nāgaḥ sūtarājasamanvitaḥ /Kontext
RRÅ, V.kh., 9, 95.1
  śuddhena sūtarājena triguṇena ca saṃyutam /Kontext
RRS, 11, 44.1
  tiryakpātanavidhinā nipātitaḥ sūtarājastu /Kontext
RRS, 5, 219.2
  tadeva paramaṃ tejaḥ sūtarājendravajrayoḥ //Kontext
RSK, 2, 64.2
  mṛto meghakaḥ sarvarogeṣu yojyaḥ sadā sūtarājasya vīryeṇa tulyaḥ //Kontext