Fundstellen

RājNigh, 13, 8.2
  gāṅgeyagairikamahārajatāgnivīryarukmāgnihematapanīyakabhāskarāṇi //Kontext
RājNigh, 13, 11.2
  prajñāvīryabalasmṛtisvarakaraṃ kāntiṃ vidhatte tanoḥ saṃdhatte duritakṣayaṃ śriyam idaṃ dhatte nĀṝṇāṃ dhāraṇāt //Kontext
RājNigh, 13, 26.1
  sīsaṃ tu vaṅgatulyaṃ syāt rasavīryavipākataḥ /Kontext
RājNigh, 13, 84.2
  bhinnavarṇaviśeṣatvāt rasavīryādikaṃ pṛthak //Kontext
RājNigh, 13, 122.1
  śaṅkhaḥ kaṭurasaḥ śītaḥ puṣṭivīryabalapradaḥ /Kontext
RājNigh, 13, 123.2
  kathito rasavīryādyaiḥ kṛtadhībhiḥ śaṅkhasadṛśo 'yam //Kontext
RājNigh, 13, 140.2
  rasavīryādike tulyaṃ vedhe syād bhinnavīryakam //Kontext
RājNigh, 13, 144.1
  ratnaṃ vasumaṇirupalo dṛṣad draviṇadīptavīryāṇi /Kontext
RājNigh, 13, 153.2
  rājayakṣmamukharoganāśanaṃ kṣīṇavīryabalapuṣṭivardhanam //Kontext
RājNigh, 13, 159.2
  vīryakāntikaraḥ strīṇāṃ dhṛto maṅgaladāyakaḥ //Kontext
RājNigh, 13, 201.1
  sphaṭikaḥ samavīryaśca pittadāhārtidoṣanut /Kontext
RājNigh, 13, 207.1
  vajrābhāve ca vaikrāntaṃ rasavīryādike samam /Kontext