References

ÅK, 2, 1, 237.2
  rasako dvividhaḥ prokto darduraḥ kāravellakaḥ //Context
ÅK, 2, 1, 238.1
  sadaṃśo darduraḥ prokto nirdaṃśaḥ kāravellakaḥ /Context
RCint, 3, 209.1
  kūṣmāṇḍakaṃ karkaṭīṃ ca kaliṅgaṃ kāravellakam /Context
RCūM, 10, 110.2
  rasako dvividhaḥ prokto darduraḥ kāravellakaḥ //Context
RCūM, 10, 111.1
  sadalo darduraḥ prokto nirdalaḥ kāravellakaḥ /Context
RMañj, 2, 57.1
  kūṣmāṇḍaṃ karkaṭīṃ caiva kaliṅgaṃ kāravellakam /Context
RPSudh, 5, 119.1
  dvividho rasakaḥ proktaḥ kāravellakadarduraḥ /Context
RRS, 11, 126.1
  bṛhatī bilvakūṣmāṇḍaṃ vetrāgraṃ kāravellakam /Context
RRS, 11, 128.3
  kārī kukkuṭakāravellakaphalaṃ karkoṭikāyāḥ phalam /Context
RRS, 2, 142.1
  rasako dvividhaḥ prokto durduraḥ kāravellakaḥ /Context
RRS, 2, 142.2
  sadalo durduraḥ prokto nirdalaḥ kāravellakaḥ //Context
RSK, 2, 65.1
  kṣārāmlaṃ dvidalaṃ varjyaṃ karkoṭikāravellakam /Context
ŚdhSaṃh, 2, 12, 69.2
  kvacittailaṃ na gṛhṇīyānna bilvaṃ kāravellakam //Context