Fundstellen

ÅK, 1, 25, 4.1
  dhātubhirgandhakādyaiśca nirdravairmardito rasaḥ /Kontext
ÅK, 1, 25, 59.2
  yojayitvādyakalkena yathāpūrvaṃ vimardayet //Kontext
ÅK, 1, 25, 74.2
  drute dravyāntarakṣepāllohādyaiḥ kriyate hi yaḥ //Kontext
ÅK, 1, 25, 89.2
  dhātupāṣāṇamūlādyaiḥ saṃyukto ghaṭamadhyataḥ //Kontext
ÅK, 1, 25, 97.1
  bhuṅkte nikhilalohādyānyo'sau rākṣasavaktravān /Kontext
ÅK, 1, 25, 102.2
  kṣārairamlaiśca gandhādyairmūtraiḥ sapaṭubhistathā //Kontext
ÅK, 1, 26, 76.2
  pacyate rasagolādyaṃ vālukāyantrakaṃ hi tat //Kontext
ÅK, 1, 26, 187.1
  ādyā śreṣṭhā kaniṣṭhāntyā madhyame madhyame mate /Kontext
ÅK, 2, 1, 90.2
  tatrādyaṃ mākṣikaṃ kānyakubjotthaṃ svarṇasannibham //Kontext
ÅK, 2, 1, 184.1
  haṃsapādaśca tatrādyaṃ tārakarmaṇi yojayet /Kontext
ÅK, 2, 1, 193.2
  gairikaṃ dvividhaṃ proktaṃ tatrādyaṃ svarṇagairikam //Kontext
ÅK, 2, 1, 207.1
  śilādhāturdvidhā prokto gomūtrādyo rasāyanam /Kontext
ÅK, 2, 1, 207.2
  karpūrapūrvakaścānyastatrādyo dvividhaḥ smṛtaḥ //Kontext
ÅK, 2, 1, 326.2
  piṭakāgaṇḍamālādyā naśyanti ca marudgadāḥ //Kontext