References

ÅK, 1, 25, 4.1
  dhātubhirgandhakādyaiśca nirdravairmardito rasaḥ /Context
ÅK, 1, 25, 59.2
  yojayitvādyakalkena yathāpūrvaṃ vimardayet //Context
ÅK, 1, 25, 74.2
  drute dravyāntarakṣepāllohādyaiḥ kriyate hi yaḥ //Context
ÅK, 1, 25, 89.2
  dhātupāṣāṇamūlādyaiḥ saṃyukto ghaṭamadhyataḥ //Context
ÅK, 1, 25, 97.1
  bhuṅkte nikhilalohādyānyo'sau rākṣasavaktravān /Context
ÅK, 1, 25, 102.2
  kṣārairamlaiśca gandhādyairmūtraiḥ sapaṭubhistathā //Context
ÅK, 1, 26, 76.2
  pacyate rasagolādyaṃ vālukāyantrakaṃ hi tat //Context
ÅK, 1, 26, 187.1
  ādyā śreṣṭhā kaniṣṭhāntyā madhyame madhyame mate /Context
ÅK, 2, 1, 90.2
  tatrādyaṃ mākṣikaṃ kānyakubjotthaṃ svarṇasannibham //Context
ÅK, 2, 1, 184.1
  haṃsapādaśca tatrādyaṃ tārakarmaṇi yojayet /Context
ÅK, 2, 1, 193.2
  gairikaṃ dvividhaṃ proktaṃ tatrādyaṃ svarṇagairikam //Context
ÅK, 2, 1, 207.1
  śilādhāturdvidhā prokto gomūtrādyo rasāyanam /Context
ÅK, 2, 1, 207.2
  karpūrapūrvakaścānyastatrādyo dvividhaḥ smṛtaḥ //Context
ÅK, 2, 1, 326.2
  piṭakāgaṇḍamālādyā naśyanti ca marudgadāḥ //Context
BhPr, 1, 8, 128.1
  tayorādyaṃ guṇaiḥ śreṣṭhaṃ tato hīnaguṇaṃ param /Context
BhPr, 2, 3, 106.1
  śilāgandhārkadugdhāktāḥ svarṇādyāḥ sarvadhātavaḥ /Context
BhPr, 2, 3, 257.2
  hīnāḥ syur ghṛtatailādyāś caturmāsādhikās tathā //Context
RAdhy, 1, 26.1
  sūte'ṣṭādaśasaṃskārāstatrādyaḥ pāṭasāraṇaḥ /Context
RAdhy, 1, 192.1
  ādyo garbhaparaḥ piṇḍaḥ pariṇāmastṛtīyakaḥ /Context
RAdhy, 1, 193.2
  vastre tiṣṭhati cet sarvamādyo vai garbhasaṃjñakaḥ //Context
RArṇ, 12, 2.3
  brahmaviṣṇusurendrādyairna jñātaṃ vīravandite //Context
RArṇ, 15, 47.1
  ekādyaṃ pañcamaṃ madhyaṃ punarekaṃ praśasyate /Context
RArṇ, 16, 11.1
  drutaṃ dolādisaṃbhinnaṃ kukkuṭyādyair dinatrayam /Context
RArṇ, 16, 11.2
  ārdrakādyair drutaṃ caiva tatsūtaṃ svedyatāṃ vrajet //Context
RArṇ, 4, 30.2
  ādyā śreṣṭhā kaniṣṭhāntyā madhyamā madhyamā matā //Context
RArṇ, 7, 74.1
  tālakaḥ paṭalaḥ piṇḍo dvidhā tatrādya uttamaḥ /Context
RājNigh, 13, 13.2
  tatrādyaṃ kila pītaraktam aparaṃ raktaṃ tato 'nyat tathā mairālaṃ tad atikrameṇa tad idaṃ syāt pūrvapūrvottamam //Context
RājNigh, 13, 123.2
  kathito rasavīryādyaiḥ kṛtadhībhiḥ śaṅkhasadṛśo 'yam //Context
RājNigh, 13, 199.1
  gomedapravālavāyavyaṃ devejyamaṇīndrataraṇikāntādyāḥ /Context
RājNigh, 13, 219.2
  avadhārya vargam imam ādyavaidyakapraguṇaprayogakuśalo bhaved budhaḥ //Context
RCint, 3, 27.1
  adhaḥpātanam ityuktaṃ siddhādyaiḥ sūtakarmaṇi /Context
RCint, 3, 58.2
  kāñjikaṃ bhāvitaṃ tena gandhādyaṃ kṣarati kṣaṇāt //Context
RCint, 3, 150.1
  rajjubhir bhekaraṅgādyaiḥ stambhayoḥ sāralauhayoḥ /Context
RCint, 6, 18.3
  dinaikenaiva śudhyanti bhūnāgādyāstathāvidhaiḥ //Context
RCint, 6, 20.1
  śilāgandhārkadugdhāktāḥ svarṇādyāḥ saptadhātavaḥ /Context
RCint, 6, 21.1
  rasamiśrāścaturyāmaṃ svarṇādyāḥ saptadhātavaḥ /Context
RCint, 7, 11.0
  etāni saktukādyāni vātādau raktamelanenonmādasannipātādau ca prayojyāni //Context
RCint, 7, 50.1
  śvetaraktapītakṛṣṇā dvijādyā vajrajātayaḥ /Context
RCint, 8, 108.2
  tryādyaikādaśakāntair adhikaṃ tadvāri kartavyam //Context
RCint, 8, 115.3
  kṣepaḥ prāptyanurūpaḥ sarvasyonasya caikādyaiḥ //Context
RCint, 8, 164.2
  sthālīpākaṃ puṭanaṃ cādyairapi bhṛṅgarājādyaiḥ //Context
RCint, 8, 164.2
  sthālīpākaṃ puṭanaṃ cādyairapi bhṛṅgarājādyaiḥ //Context
RCint, 8, 218.1
  hemādyāḥ sūryasaṃtaptāḥ sravanti giridhātavaḥ /Context
RCūM, 10, 9.2
  śvetaṃ śvetakriyāsūktaṃ raktādyaṃ pītakarmaṇi //Context
RCūM, 10, 85.1
  vimalastrividhaḥ prokto hemādyastārapūrvakaḥ /Context
RCūM, 10, 95.1
  śilādhāturdvidhā prokto gomūtrādyo rasāyanaḥ /Context
RCūM, 10, 95.2
  karpūrapūrvakaścānyastatrādyo dvividhaḥ punaḥ //Context
RCūM, 10, 108.2
  pāṇḍuraṃ sikatākāraṃ karpūrādyaṃ śilājatu //Context
RCūM, 10, 129.2
  tatrādyaṃ mākṣikaṃ kānyakubjotthaṃ svarṇasannibham //Context
RCūM, 13, 6.2
  vyoṣājyasammitaṃ hyetanmāṇikyādyaṃ rasāyanam //Context
RCūM, 14, 92.1
  yatspṛṣṭvā drāvayellohaṃ suvarṇādyamaśeṣataḥ /Context
RCūM, 14, 183.3
  rasoparasalohādyaiḥ sūtaḥ sidhyati nānyathā //Context
RCūM, 14, 184.2
  mahārasādyeṣu kaṭhoradehaṃ bhasmīkṛtaṃ tatkhalu sūtayogyam //Context
RCūM, 14, 215.2
  śvitrādyaṃ sakalaṃ ca kuṣṭhamacirātpāṇḍvāmayaṃ ca jvaraṃ śūlaṃ mūlagadaṃ tathā śvayathukaṃ śvāsaṃ ca kāsaṃ nṛṇām //Context
RCūM, 14, 219.2
  tatrādye pādamātraṃ hi pradadyātkuṣṭharogiṇe //Context
RCūM, 15, 13.2
  snātāmādyarajasvalāṃ hayagatāṃ prāptāṃ jighṛkṣuśca tāṃ so'pyāgacchati yojanaṃ hi paritaḥ pratyeti kūpaṃ punaḥ /Context
RCūM, 15, 52.1
  svedanādyaiḥ pātanānte śodhanaiḥ sa kadarthitaḥ /Context
RCūM, 16, 42.2
  kṣayādyān akhilān rogān duḥsādhyānapi sādhayet //Context
RCūM, 16, 72.1
  manthānabhairavādyaiśca śatakoṭipravistaraiḥ /Context
RCūM, 4, 6.1
  dhātubhir gandhakādyaiśca nirdravairmardito rasaḥ /Context
RCūM, 4, 76.1
  drute dravyāntare kṣepo lohādyaiḥ kriyate hi yaḥ /Context
RCūM, 4, 90.1
  dhātupāṣāṇamūlādyaiḥ saṃyukto ghaṭamadhyagaḥ /Context
RCūM, 4, 97.2
  bhuṅkte nikhilalohādyaṃ yo'sau rākṣasavaktravān //Context
RCūM, 4, 103.1
  kṣārairamlaiśca gandhādyairmūtraiśca paṭubhistathā /Context
RCūM, 5, 78.1
  pacyate rasagolādyaṃ vālukāyantramīritam /Context
RCūM, 9, 14.2
  viṣeṣu jaṅgamādyeṣu viṣaṃ sarpasya nāparam //Context
RHT, 11, 7.2
  mṛtalohoparasādyair nirvyūḍhaṃ bhavati śṛṅkhalābījam //Context
RHT, 12, 6.1
  śastaṃ sarvadvandve girijatulelītakendragopādyaiḥ /Context
RHT, 12, 6.2
  mahiṣīkarṇamalādyaiḥ syādbījaṃ ṭaṅkaṇālaviṣaiḥ //Context
RHT, 17, 3.1
  kāntaviṣarasakadaradai raktailendragopikādyaiśca /Context
RKDh, 1, 1, 7.4
  lohāni svarṇādyā dhātavaḥ /Context
RKDh, 1, 1, 86.3
  pacyate rasagolādyaṃ vālukāyantramīritam /Context
RKDh, 1, 1, 199.2
  ādyā śreṣṭhā kaniṣṭhāntyā madhyamā madhyamā matā //Context
RKDh, 1, 2, 48.2
  tryādyaikādaśakāntair adhikaṃ tadvāri kartavyam //Context
RKDh, 1, 2, 56.14
  sarvasyonasya caikādyaiḥ //Context
RKDh, 1, 2, 72.2
  śarāvāśca tathā jñeyāḥ kācajāśca musalolūkhalādyaṃ ca dṛḍhakāṣṭhasulohajam //Context
RMañj, 1, 35.1
  kañcukairnāgavaṅgādyair nirmukto rasakarmaṇi /Context
RMañj, 3, 16.1
  śvetapītā raktakṛṣṇā dvijādyā vajrajātayaḥ /Context
RMañj, 6, 111.2
  ramyavīṇāninādādyair gāyanaiḥ śravaṇāmṛtaiḥ //Context
RPSudh, 5, 103.1
  tatrādyaṃ dvividhaṃ caiva satsatvaṃ satvahīnakam /Context
RPSudh, 5, 110.1
  amlaiśca guggulūpetaiḥ kṣārādyair bhāṇḍamadhyataḥ /Context
RRÅ, R.kh., 2, 2.5
  svarṇādyaṃ sarvalohaṃ viṣamapi na mṛtaṃ tailapāto na yāvat /Context
RRÅ, R.kh., 4, 54.2
  sā mānuṣī mantrakṛtā śiphādyaiḥ sā rākṣasī śastrakṛtādibhiryā //Context
RRÅ, R.kh., 5, 16.1
  śvetaraktapītakṛṣṇā dvijādyāḥ vajrajātayaḥ /Context
RRÅ, R.kh., 6, 3.1
  pinākādyāstrayo varjyā vajraṃ yatnātsamāharet /Context
RRÅ, R.kh., 9, 51.2
  annabhūtam āyasādyaṃ sarvarogajvarāpaham //Context
RRÅ, V.kh., 1, 63.2
  mṛtkāṣṭhatāmralohādyapātrāṇi vividhāni ca //Context
RRÅ, V.kh., 3, 2.1
  śvetā raktāḥ pītakṛṣṇā dvijādyā vajrajātayaḥ /Context
RRS, 11, 67.2
  bhāvito dhātumūlādyair ābhāso guṇavaikṛteḥ //Context
RRS, 11, 68.1
  asaṃśodhitalohādyaiḥ sādhito yo rasottamaḥ /Context
RRS, 11, 70.1
  śaṅkhaśuktivarāṭādyair yo 'sau saṃsādhito rasaḥ /Context
RRS, 11, 73.1
  svedādyaiḥ sādhitaḥ sūtaḥ paṅkatvaṃ samupāgataḥ /Context
RRS, 2, 75.2
  tatrādyaṃ mākṣikaṃ kānyakubjotthaṃ svarṇasaṃnibham //Context
RRS, 2, 89.1
  vimalastrividhaḥ prokto hemādyastārapūrvakaḥ /Context
RRS, 2, 102.1
  śilādhātur dvidhā prokto gomūtrādyo rasāyanaḥ /Context
RRS, 2, 102.2
  karpūrapūrvakaścānyastatrādyo dvividhaḥ punaḥ /Context
RRS, 2, 117.1
  pāṇḍuraṃ sikatākāraṃ karpūrādyaṃ śilājatu /Context
RRS, 3, 70.0
  haritālaṃ dvidhā proktaṃ pattrādyaṃ piṇḍasaṃjñakam //Context
RRS, 5, 217.2
  rasoparasalohādyaiḥ sūtaḥ sidhyati nānyathā //Context
RRS, 5, 218.2
  mahārasādyeṣu kaṭhoradehaṃ bhasmīkṛtaṃ syāt khalu sūtayogyam //Context
RRS, 7, 22.1
  śālāsammārjanādyaṃ hi rasapākāntakarma yat /Context
RRS, 8, 5.1
  dhātubhir gandhakādyaiśca nirdravair mardito rasaḥ /Context
RRS, 8, 54.1
  drute dravyāntarakṣepo lohādye kriyate hi yaḥ /Context
RRS, 8, 70.1
  dhātupāṣāṇamūlādyaiḥ saṃyukto ghaṭamadhyagaḥ /Context
RRS, 8, 79.2
  bhuñjītākhilalohādyaṃ yo 'sau rākṣasavaktravān //Context
RRS, 8, 86.1
  kṣārairamlaiśca gandhādyair mūtraiśca paṭubhis tathā /Context
RRS, 9, 36.2
  pacyate rasagolādyaṃ vālukāyantram īritam //Context
RSK, 1, 6.1
  malādyāḥ pañca doṣāḥ syur bhūjādyāḥ sapta kañcukāḥ /Context
RSK, 1, 6.1
  malādyāḥ pañca doṣāḥ syur bhūjādyāḥ sapta kañcukāḥ /Context
RSK, 1, 11.1
  tataḥ kṣārāmlamūtrādyaiḥ svedyo vastrāvṛto dinam /Context
RSK, 2, 1.2
  akṛtrimā ime ghoṣāvartakādyāstu kṛtrimāḥ //Context
RSK, 3, 1.2
  gomūtreṇa ca tālādyaṃ śaṅkhādyam amlataḥ śuciḥ //Context
RSK, 3, 1.2
  gomūtreṇa ca tālādyaṃ śaṅkhādyam amlataḥ śuciḥ //Context
ŚdhSaṃh, 2, 11, 52.2
  śilāgandhārkadugdhāktāḥ svarṇādyāḥ sarvadhātavaḥ //Context