Fundstellen

RRÅ, R.kh., 3, 19.1
  svarṇābhrakasarvalohāni yatheṣṭāni ca jārayet /Kontext
RRÅ, R.kh., 6, 28.1
  sitāmadhvājyagokṣīrair dadhnāmlaṃ peṣyam abhrakam /Kontext
RRÅ, R.kh., 6, 29.1
  tato gajapure pācyaṃ niścandraṃ jāyate'bhrakam /Kontext
RRÅ, V.kh., 10, 6.0
  rasakābhrakayoḥ sattvaṃ tāmraṃ nāgaṃ kramottaram //Kontext
RRÅ, V.kh., 10, 10.1
  lohaparpaṭamākṣīkaṃ kaṃkuṣṭhaṃ vimalābhrakam /Kontext
RRÅ, V.kh., 10, 27.1
  vimalā tīkṣṇacūrṇaṃ ca sattvaṃ śvetābhrakasya ca /Kontext
RRÅ, V.kh., 12, 63.1
  anenaiva krameṇaiva tāraṃ vā śvetamabhrakam /Kontext
RRÅ, V.kh., 12, 82.2
  kṛṣṇābhrakaṃ suvarṇaṃ ca jāryaṃ syāddhemakarmaṇi //Kontext
RRÅ, V.kh., 12, 85.1
  proktaṃ yathā sugamasādhitapītagaṃdhaṃ kṛṣṇābhrahemarajataṃ sitamabhrakaṃ ca /Kontext
RRÅ, V.kh., 13, 3.2
  itthaṃ plutasyābhrakasya pādāṃśaṃ ṭaṃkaṇaṃ kṣipet //Kontext
RRÅ, V.kh., 13, 9.2
  asya piṇḍasya bhāgaikaṃ dvibhāgaṃ śodhitābhrakam //Kontext
RRÅ, V.kh., 13, 93.2
  śvetābhrakasya sattvaṃ tu vaṅgacūrṇaṃ samaṃ samam //Kontext
RRÅ, V.kh., 14, 53.1
  svarṇārkaṃ tīkṣṇanāgaṃ ca samyak sasyābhrakasya ca /Kontext
RRÅ, V.kh., 14, 77.1
  rasakābhrakayoḥ sattvaṃ tāmracūrṇaṃ kramottaram /Kontext
RRÅ, V.kh., 15, 30.2
  pītābhrakasya sattvaṃ tu pūrvanāgaṃ ca tatsamam //Kontext
RRÅ, V.kh., 17, 24.2
  vanamūṣakabījāni tvagvarjyānyabhrakaiḥ samam //Kontext
RRÅ, V.kh., 17, 39.1
  sarvaṃ dhānyāmlasaṃdhānair bhāvyamabhrakasatvakam /Kontext
RRÅ, V.kh., 18, 159.1
  abhrakaṃ bhrāmakaṃ brāhmī mṛtalohāṣṭakaṃ tathā /Kontext
RRÅ, V.kh., 20, 34.1
  kṛṣṇābhrakasya satvaṃ ca tīkṣṇaṃ kāṃtaṃ ca hāṭakam /Kontext
RRÅ, V.kh., 20, 35.1
  śvetābhrakasya satvaṃ ca tāraṃ tīkṣṇaṃ ca mākṣikam /Kontext
RRÅ, V.kh., 3, 95.1
  etatkalkena saṃlepyamabhrakaṃ vajramākṣikam /Kontext
RRÅ, V.kh., 6, 12.1
  pītābhrakaṃ viṣaṃ tulyaṃ mātuluṅgadravairdinam /Kontext
RRÅ, V.kh., 6, 58.1
  dinānte nikṣipettasminpādāṃśaṃ mṛtamabhrakam /Kontext
RRÅ, V.kh., 6, 91.2
  dattvā dattvābhrakaṃ kṛṣṇaṃ rañjito jāyate dhruvam //Kontext
RRÅ, V.kh., 6, 114.1
  ityevaṃ jārayetsūte yāvattulyābhrakaṃ bhavet /Kontext
RRÅ, V.kh., 6, 114.2
  tilaparṇīrasenaiva tatsūtaṃ cābhrakaṃ punaḥ //Kontext
RRÅ, V.kh., 7, 12.2
  abhrakaṃ saindhavaṃ tāpyaṃ vālūmṛllohakiṭṭakam /Kontext
RRÅ, V.kh., 7, 50.1
  rasakābhrakayoḥ sattvaṃ drutaṃ sattvaṃ samaṃ samam /Kontext
RRÅ, V.kh., 7, 54.1
  rasakābhrakayoḥ sattvaṃ drutasūtaṃ ca ṭaṅkaṇam /Kontext
RRÅ, V.kh., 7, 85.2
  kṛṣṇābhrakaṃ tu bhāgaikaṃ sarvaṃ stanyena peṣayet //Kontext
RRÅ, V.kh., 7, 91.3
  kṛṣṇābhrakasya sattvaṃ ca samaṃ ruddhvā dhamed dṛḍham //Kontext
RRÅ, V.kh., 8, 39.2
  śvetābhrakasya sattvaṃ ca samyagbhāgadvayaṃ bhavet //Kontext
RRÅ, V.kh., 8, 66.1
  śvetābhrakasya sattvaṃ tu kāntasattvaṃ tathāyasam /Kontext
RRÅ, V.kh., 9, 48.2
  abhrake caṇakadrāvaṃ jīrṇe jīrṇe kṣipetpunaḥ //Kontext
RRÅ, V.kh., 9, 51.2
  kalkitairmṛṇmayaṃ pātraṃ liptvā tatrābhrakaṃ kṣipet //Kontext
RRÅ, V.kh., 9, 52.1
  tanmadhye nikṣipetsūtaṃ tatpṛṣṭhe cābhrakaṃ punaḥ /Kontext
RRÅ, V.kh., 9, 54.1
  tathā hyabhrakapiṣṭī ca abhrasattvaṃ tṛtīyakam /Kontext