Fundstellen

RRS, 10, 29.3
  sā cāyo'bhrakasattvādeḥ puṭāya drāvaṇāya ca //Kontext
RRS, 11, 32.1
  jīrṇābhrakaṃ tathā bījaṃ jīrṇasūtaṃ tathaiva ca /Kontext
RRS, 11, 76.1
  jīrṇābhrako vā parijīrṇagandho bhasmīkṛtaścākhilalohamauliḥ /Kontext
RRS, 11, 78.1
  piṣṭīkṛtair abhrakasattvahematārārkakāntaiḥ parijārito yaḥ /Kontext
RRS, 11, 84.1
  yasyābhrakaḥ ṣaḍguṇito hi jīrṇaḥ prāptāgnisakhyaḥ sa hi vṛddhanāmā /Kontext
RRS, 2, 2.1
  devyā rajo bhavedgandho dhātuḥ śukraṃ tathābhrakam iti kṣepakaḥ /Kontext
RRS, 2, 4.1
  pinākaṃ nāgamaṇḍūkaṃ vajramityabhrakaṃ matam /Kontext
RRS, 2, 7.1
  utplutyotplutya maṇḍūkaṃ dhmātaṃ patati cābhrakam /Kontext
RRS, 2, 9.3
  pītābhamabhrakaṃ yattu śreṣṭhaṃ tatpītakarmaṇi //Kontext
RRS, 2, 14.1
  yair uktaṃ yuktinirmuktaiḥ pattrābhrakarasāyanam /Kontext
RRS, 2, 15.1
  sattvārthaṃ sevanārthaṃ ca yojayecchodhitābhrakam /Kontext
RRS, 2, 16.1
  prataptaṃ saptavārāṇi nikṣiptaṃ kāñjike 'bhrakam /Kontext
RRS, 2, 23.1
  pītāmalakasaubhāgyapiṣṭaṃ cakrīkṛtābhrakam /Kontext
RRS, 2, 85.2
  saṃmiśrya saṃmardya ca khalvamadhye nikṣipya sattvaṃ drutimabhrakasya //Kontext
RRS, 4, 47.1
  triṃśadbhāgamitaṃ hi vajrabhasitaṃ svarṇaṃ kalābhāgikaṃ tāraṃ cāṣṭaguṇaṃ sitāmṛtavaraṃ rudrāṃśakaṃ cābhrakam /Kontext