Fundstellen

RAdhy, 1, 110.1
  grasate cābhrakādīni sūtenāsyaṃ prasāritam /Kontext
RAdhy, 1, 121.1
  ekapattrīkṛtaṃ sarvamabhrakaṃ tadanantaram /Kontext
RAdhy, 1, 123.1
  māhiṣeṇaiva dugdhena sārayitvābhrakaṃ tataḥ /Kontext
RAdhy, 1, 132.1
  evam abhrakajīrṇasya rasasyāṣṭamabhāgataḥ /Kontext
RAdhy, 1, 133.3
  abhrake dviguṇe jīrṇe dhūmavyājena gacchati //Kontext
RAdhy, 1, 138.1
  abhrakasya ca pattrāṇi ślakṣṇacūrṇīkṛtāni ca /Kontext
RAdhy, 1, 143.1
  svalpamapyabhrakaṃ sūto yadi gṛhṇāti cetsukham /Kontext
RAdhy, 1, 146.1
  lohakhalve catuṣpāde sūtagrastābhrakaṃ kṣipet /Kontext
RAdhy, 1, 250.3
  pidadhyād abhrakeṇāsyaṃ tāṃ kṣiptvā kācakumpake //Kontext
RAdhy, 1, 406.2
  maṇaṃ śvetābhrakaṃ cūrṇaṃ saṃyuktaṃ tena vāriṇā //Kontext
RAdhy, 1, 413.1
  tāsāṃ madhyāt samākṛṣyāt drutirabhrakasaṃbhavā /Kontext
RAdhy, 1, 424.1
  tanmadhye kṛmayo jātā nityaṃ bhakṣyanti cābhrakam /Kontext
RAdhy, 1, 437.1
  tridhābhrakadruteḥ karma vaṅge syācchatavedhakam /Kontext
RAdhy, 1, 465.1
  catvāro'bhrakasatvasya catvāraḥ svarṇamākṣikāt /Kontext