References

RArṇ, 11, 170.1
  karañjatailamadhye tu daśarātraṃ nidhāpayet /Context
RArṇ, 12, 126.1
  mardayet saptarātraṃ tu tena śulvaṃ ca vedhayet /Context
RArṇ, 12, 177.2
  tadrasena yutaṃ prājñaḥ saptarātraṃ tu bhāvayet //Context
RArṇ, 12, 195.3
  saptarātraprayogeṇa candravannirmalo bhavet //Context
RArṇ, 12, 196.1
  ekaviṃśatirātreṇa jīvedbrahmadinatrayam /Context
RArṇ, 12, 246.1
  ekaviṃśatirātreṇa kṣīrāhāro'tha yatnataḥ /Context
RArṇ, 12, 256.0
  svedayet saptarātraṃ tu trilohena ca veṣṭayet //Context
RArṇ, 12, 372.2
  triḥsaptarātraṃ dinamekamekaṃ sahasrajīvī vijayī naraḥ syāt //Context
RArṇ, 15, 15.2
  ahorātraṃ trirātraṃ vā bhavedagnisaho rasaḥ //Context
RArṇ, 15, 156.1
  ahorātraṃ trirātraṃ vā cūrṇabandho bhavettataḥ /Context
RArṇ, 15, 188.2
  ahorātraṃ trirātraṃ vā pūrvavat khoṭatāṃ nayet //Context
RArṇ, 15, 197.1
  ahorātraṃ trirātraṃ vā rasendraṃ khoṭatāṃ nayet /Context
RArṇ, 15, 204.0
  haṇḍyāṃ tu sikatāṃ dattvā trirātramapi dhāmayet //Context
RArṇ, 16, 98.1
  ahorātraṃ trirātraṃ vā cūrṇaṃ bhavati śobhanam /Context
RArṇ, 16, 106.1
  ahorātraṃ trirātraṃ vā citradharmā bhavanti te /Context
RArṇ, 4, 19.2
  ahorātraṃ trirātraṃ vā rasendro bhasmatāṃ vrajet //Context
RArṇ, 4, 19.2
  ahorātraṃ trirātraṃ vā rasendro bhasmatāṃ vrajet //Context
RArṇ, 7, 33.2
  mūtre nidhāpayet strīṇāṃ saptarātraṃ sureśvari //Context
RArṇ, 7, 117.2
  piṣṭairmāhiṣatakre tu saptarātroṣitaistataḥ /Context