References

RArṇ, 12, 200.1
  daśasaṃkalikābaddhaṃ guñjāmātraṃ rasaṃ naraḥ /Context
RArṇ, 13, 24.2
  saptasaṃkalikābaddhaḥ koṭivedhī mahārasaḥ //Context
RArṇ, 14, 9.1
  ekaguṇena sūtena ekā saṃkalikocyate /Context
RArṇ, 14, 11.2
  ekaviṃśadguṇeneśi ṣaṣṭhī saṃkalikā matā //Context
RArṇ, 14, 12.2
  ṣaṭtriṃśadguṇasambaddhā bhavet saṃkalikāṣṭamī //Context
RArṇ, 14, 18.1
  daśasaṃkalikābaddhaḥ śabdavedhī mahārasaḥ /Context
RArṇ, 14, 34.1
  navasaṃkalikābaddhaḥ svayambhurvā maheśvaraḥ /Context
RArṇ, 14, 60.1
  mārayedbhūdhare yantre saptasaṃkalikākramāt /Context
RArṇ, 14, 79.1
  mārayedbhūdhare yantre saptasaṃkalikākramāt /Context
RArṇ, 14, 95.1
  mārayedbhūdhare yantre saptasaṃkalikākramāt /Context
RArṇ, 14, 100.1
  mārayedbhūdhare yantre saptasaṃkalikākramāt /Context
RArṇ, 14, 103.2
  mārayedbhūdhare yantre saptasaṃkalikākramāt //Context
RArṇ, 14, 105.1
  anena kramayogeṇa saptasaṃkalikākramāt /Context
RArṇ, 14, 135.2
  anena kramayogeṇa saptasaṃkalikāṃ kuru //Context
RArṇ, 15, 5.2
  daśasaṃkalikāyogāt vedho daśaguṇottaraḥ //Context
RArṇ, 15, 6.1
  saptasaṃkalikāyogo vedho daśaguṇottaraḥ /Context
RArṇ, 15, 77.1
  kuryāt saṃkalikāyogāt vedhaṃ daśaguṇottaram /Context
RArṇ, 15, 79.1
  anena kramayogeṇa sapta saṃkalikā yadi /Context
RArṇ, 15, 130.2
  saptasaṃkalikād ūrdhvaṃ kṛtvā vaktre tu golakam /Context
RArṇ, 15, 147.2
  baddhaḥ saṃkalikāyogād vidhyed daśaguṇottaram //Context
RArṇ, 15, 163.0
  bhavet saṃkalikāyogāt vedho daśaguṇottaraḥ //Context
RArṇ, 15, 174.0
  bhavet saṃkalikāyogād vedho daśaguṇottaraḥ //Context
RArṇ, 15, 197.2
  daśasaṃkalikāyogāt śabdavedhī mahārasaḥ //Context
RArṇ, 15, 199.2
  daśasaṃkalikāyogāt śabdavedhī mahārasaḥ //Context
RArṇ, 16, 98.2
  baddhasaṃkalikābhāvāt bhaveddvedhā tu vedhakam //Context