References

RArṇ, 14, 9.2
  triguṇena tu sūtena dvitīyā saṃkalī bhavet //Context
RArṇ, 14, 10.1
  ṣaḍguṇena tu sūtena tṛtīyā saṃkalī bhavet /Context
RArṇ, 14, 10.2
  daśaguṇena sūtena caturthī saṃkalī bhavet //Context
RArṇ, 14, 11.1
  pañcadaśaguṇeneśi pañcamī saṃkalī bhavet /Context
RArṇ, 14, 12.1
  aṣṭāviṃśadguṇeneśi saptamī saṃkalī smṛtā /Context
RArṇ, 14, 13.1
  pañcacatvāriṃśadguṇaiḥ saṃkalī navamī matā /Context
RArṇ, 14, 13.2
  pañcapañcāśadguṇena daśamī saṃkalī smṛtā //Context
RArṇ, 14, 14.0
  evaṃ ca kramavṛddhyāsya saṃkalīdaśabandhanam //Context
RArṇ, 16, 88.2
  baddhā tu saṃkalābandhair vaṭikā khecarī bhavet //Context