References

RArṇ, 1, 17.3
  tatpratyupāyaṃ me brūhi yadyasti karuṇā mayi //Context
RArṇ, 1, 47.1
  astīti bhāṣate kaścit kaścinnāstīti bhāṣate /Context
RArṇ, 1, 47.1
  astīti bhāṣate kaścit kaścinnāstīti bhāṣate /Context
RArṇ, 1, 48.1
  nāstikenānubhāvena nāsti nāstīti yo vadet /Context
RArṇ, 1, 48.1
  nāstikenānubhāvena nāsti nāstīti yo vadet /Context
RArṇ, 1, 48.2
  tasya nāsti priye siddhirjanmakoṭiśatairapi //Context
RArṇ, 1, 58.1
  gopyaṃ guruprasādena labdhaṃ syāt phalasiddhaye /Context
RArṇ, 10, 29.2
  baddhastu rudrarūpaḥ syāt karmayogabalādrasaḥ //Context
RArṇ, 10, 31.3
  malenodararogī syāt mriyate ca rasāyane //Context
RArṇ, 10, 32.1
  ṣaṭ truṭyaś caikalikṣā syāt ṣaḍlikṣā yūka eva ca /Context
RArṇ, 10, 34.1
  ṣaḍyavairekaguñjā syāt ṣaḍguñjāścaikamāṣakaḥ /Context
RArṇ, 10, 34.2
  māṣā dvādaśa tolaḥ syāt aṣṭau tolāḥ palaṃ bhavet //Context
RArṇ, 11, 2.3
  tatprāptau prāptameva syād vijñānaṃ muktikāraṇam //Context
RArṇ, 11, 65.1
  gālanakriyayā grāse sati niṣpeṣanirgate /Context
RArṇ, 11, 82.2
  gandhakāt parato nāsti raseṣūparaseṣu vā //Context
RArṇ, 11, 151.2
  iti lohe'ṣṭaguṇite jīrṇe syād rasabandhanam //Context
RArṇ, 11, 152.2
  dhūmāvalokavedhī syāt bhavennirvāṇado rasaḥ //Context
RArṇ, 11, 155.2
  dviguṇe śatavedhī syāt triguṇe tu sahasrakam //Context
RArṇ, 11, 208.2
  haṭhāgnau dhāmitāḥ santi na tiṣṭhatyeva mūrchitaḥ //Context
RArṇ, 11, 217.3
  dehalohāmayān sarvān vṛthā syāt kevalaṃ śramaḥ //Context
RArṇ, 12, 1.3
  kena vā bhasmasūtaḥ syāt kena vā khoṭabandhanam //Context
RArṇ, 12, 26.2
  daśāṃśaṃ koṭivedhi syāt koṭivedhi samena ca //Context
RArṇ, 12, 28.1
  trailokyajananī yā syādoṣadhī ajanāyikā /Context
RArṇ, 12, 70.2
  saptame dhūmavedhī syāt aṣṭame tv avalokataḥ /Context
RArṇ, 12, 70.3
  navame śabdavedhī syādata ūrdhvaṃ na vidyate //Context
RArṇ, 12, 148.0
  tathāca śatavedhi syād vidyāratnam anuttamam //Context
RArṇ, 12, 164.1
  ete dvādaśa bhāgāḥ syuḥ sarvaṃ taddhārayet kṣitau /Context
RArṇ, 12, 236.1
  asti martye mahāpuṇyā pavitrā dakṣiṇāpathe /Context
RArṇ, 12, 238.2
  suprasiddhāmbikā nāma grāmastasyāsti saṃnidhau //Context
RArṇ, 12, 252.2
  pītamātre bhavenmūrchā svāsthyaṃ syāt praharatrayāt //Context
RArṇ, 12, 260.1
  asti godāvarī nāma mahārāṣṭre'tiviśrutā /Context
RArṇ, 12, 262.1
  tatra kampeśvaro devas tatrāstyuṣṇodakaṃ dhruvam /Context
RArṇ, 12, 272.1
  dvivāraṃ tu dhameddevi syāccaturdaśavarṇakam /Context
RArṇ, 12, 282.2
  tatrasthaṃ kṣaṇavedhi syāt nadībhagavatītaṭe /Context
RArṇ, 12, 283.1
  bhadrāṅge dinavedhi syāt tristhalānte trivāsaram /Context
RArṇ, 12, 283.2
  dhāreśvare pākṣikaṃ syāt varṣāpuryāṃ dinaikataḥ //Context
RArṇ, 12, 284.1
  brahmeśvare māsikaṃ syāt vyāghrapuryāṃ tu vāsaram /Context
RArṇ, 12, 286.3
  bhūśailamasti tatraiva tridinaṃ vedhi parvate //Context
RArṇ, 12, 291.2
  bāhubhyāṃ tryahavedhi syāt māsavedhi tu pārśvayoḥ /Context
RArṇ, 12, 301.2
  ṣaṇmāsāt syāt sahasrāyur valīpalitavarjitaḥ //Context
RArṇ, 12, 335.1
  pañcabhir daśakoṭiḥ syāt ṣaḍbhiḥ koṭiśataṃ bhavet /Context
RArṇ, 12, 337.2
  vajradehaḥ sa siddhaḥ syāt divyastrījanavallabhaḥ /Context
RArṇ, 12, 338.1
  nānāvidhaphalaṃ ca syāt tadrasair bījatailataḥ /Context
RArṇ, 12, 352.2
  trayo gaganabhāgāḥ syur ekaikaṃ hemakāntayoḥ //Context
RArṇ, 12, 372.2
  triḥsaptarātraṃ dinamekamekaṃ sahasrajīvī vijayī naraḥ syāt //Context
RArṇ, 13, 7.2
  adhamaḥ pākabandhaḥ syādevaṃ trividhabandhanam //Context
RArṇ, 13, 8.2
  syāccatuḥṣaṣṭimūlebhyaḥ kiṃcinmūlena bandhanam //Context
RArṇ, 13, 16.2
  abhrakaṃ kramate śīghram anyathā nāsti saṃkramaḥ //Context
RArṇ, 13, 25.3
  jīrṇe jīrṇe tu saṃgrāhyaṃ yāvat syādaṣṭaraktikāḥ //Context
RArṇ, 13, 30.2
  vaṅgasya prativāpena stambhanaṃ syācchatāṃśataḥ //Context
RArṇ, 14, 15.1
  prathame daśavedhī syāt śatavedhī dvitīyake /Context
RArṇ, 14, 16.1
  pañcame lakṣavedhī syāt daśalakṣaṃ tu ṣaṣṭhake /Context
RArṇ, 14, 27.2
  śakratulyaṃ tadāyuḥ syāt tribhirmāsairvarānane //Context
RArṇ, 15, 39.1
  sattvaṃ sūtaṃ ca saṃmiśrya dhamet syād rasabandhanam /Context
RArṇ, 15, 46.2
  tacchuddhaṃ bhasma sevyaṃ syāt guñjāmānaṃ tu maṇḍalam //Context
RArṇ, 15, 124.1
  palāśatailaṃ saṃmardya yāvat syād rasapiṣṭikā /Context
RArṇ, 16, 37.2
  tāmrasya nava bhāgāḥ syur ārabhāgacatuṣṭayam //Context
RArṇ, 16, 84.2
  tāmreṇa guñjātritayaṃ varṣāt syād ajarāmaraḥ //Context
RArṇ, 17, 101.1
  trayo'yaskāntabhāgāḥ syur āratāradvayaṃ tathā /Context
RArṇ, 17, 101.2
  vaṅgasya daśa bhāgāḥ syustāravedhena vedhayet //Context
RArṇ, 4, 9.2
  toyaṃ syāt sūtakasyādhaḥ ūrdhvādho vahnidīpanam //Context
RArṇ, 4, 25.1
  gandhakasya kṣayo nāsti na rasasya kṣayo bhavet /Context
RArṇ, 4, 58.1
  pravitatamukhabhāgaṃ saṃvṛtāntaḥpradeśaṃ sthalaracitacirāntarjālakaṃ koṣṭhakaṃ syāt /Context
RArṇ, 4, 58.2
  bakagalasamamānaṃ vaṅkanālaṃ vidheyaṃ śuṣiranalinikā syānmṛnmayī dīrghavṛttā //Context
RArṇ, 6, 41.2
  pītaṃ kṛṣṇaṃ tathā raktaṃ trivarṇaṃ syāt pṛthak pṛthak //Context
RArṇ, 6, 44.1
  bhrāmakaṃ tu kaniṣṭhaṃ syāt cumbakaṃ madhyamaṃ priye /Context
RArṇ, 6, 47.1
  kaniṣṭhaṃ syādekamukhaṃ madhyaṃ dvitrimukhaṃ bhavet /Context
RArṇ, 6, 126.1
  vindhyasya dakṣiṇe cāsti uttare nāsti sarvathā /Context
RArṇ, 6, 126.1
  vindhyasya dakṣiṇe cāsti uttare nāsti sarvathā /Context
RArṇ, 7, 44.1
  sasyo mayūratutthaṃ syāt vahnikṛt kālanāśanaḥ /Context
RArṇ, 7, 44.2
  rasāyane tu yogyaḥ syād vayaḥstambhakaro bhavet //Context
RArṇ, 7, 46.2
  haṃsapādastṛtīyaḥ syād guṇavānuttarottaraḥ //Context
RArṇ, 7, 67.2
  madhyamaḥ pītavarṇaḥ syācchuklavarṇo 'dhamaḥ priye //Context
RArṇ, 7, 150.1
  na so 'sti lohamātaṃgo yaṃ na gandhakakesarī /Context
RArṇ, 8, 39.2
  khasattvaṃ syānnibaddhaṃ ca dṛḍhaṃ dhmātaṃ milettataḥ //Context
RArṇ, 8, 55.2
  khasattvaṃ raviṇā yojyaṃ dvaṃdvitaṃ syādrasāyane //Context
RArṇ, 8, 71.2
  dvātriṃśatsadguṇaṃ tāre vaṅge tāpyaṃ hataṃ vahet /Context
RArṇ, 9, 18.2
  haṃsapākavipakvo'yaṃ viḍaḥ syāddhemajāraṇe //Context