Fundstellen

RCūM, 10, 1.1
  mahārasāḥ syur ghanarājāvartavaikrāntasasyāḥ vimalādrijāte /Kontext
RCūM, 10, 11.1
  snigdhaṃ pṛthudalaṃ vahnisahaṃ syādbhārato'dhikam /Kontext
RCūM, 10, 47.1
  mṛdu syāddaśavāreṇa sattvaṃ lohādikaṃ kharam /Kontext
RCūM, 10, 90.2
  sattvaṃ muñcati tadyukto rasaḥ syāttu rasāyanaḥ //Kontext
RCūM, 10, 113.2
  śreṣṭhau siddharasau syātāṃ dehalohakarau parau //Kontext
RCūM, 10, 141.2
  duḥsādhyarogānapi saptavārairnaitena tulyo'sti sudhāraso'pi //Kontext
RCūM, 11, 1.2
  uktā budhairuparasāśca rasāyanāste tairbaddhapāradavaro na rasāyanaḥ syāt //Kontext
RCūM, 11, 3.1
  tathā cāmalasāraḥ syād yo bhavetpītavarṇavān /Kontext
RCūM, 11, 3.2
  śukapicchaḥ sa eva syācchreṣṭho rasarasāyane //Kontext
RCūM, 11, 39.1
  sarvapāṣāṇasattvānāṃ prakārāḥ santi koṭiśaḥ /Kontext
RCūM, 11, 95.2
  kṣāro'sau navasāraḥ syāccūlikālavaṇābhidhaḥ //Kontext
RCūM, 11, 101.2
  tadanye tu varāṭāḥ syur guravaḥ śleṣmapittalāḥ //Kontext
RCūM, 12, 28.2
  bhairavastu punaḥ prāha doṣo doṣe'sti sarvathā //Kontext
RCūM, 13, 50.2
  na so'sti rogo loke'sminyo hyanena na śāmyati //Kontext
RCūM, 13, 53.1
  samāṃśaṃ sarvametat syāt sarvatulyaṃ ca śulvakam /Kontext
RCūM, 13, 54.1
  mardayet kaṅguṇītailairyāvatsyāddivasāṣṭakam /Kontext
RCūM, 14, 12.2
  svarṇakāryaṃ na tena syāttasmāt śuddhir vidhīyate /Kontext
RCūM, 14, 13.2
  aṅgārasaṃsthaṃ praharārdhamānaṃ dhmātena tatsyānnanu pūrṇavarṇam //Kontext
RCūM, 14, 18.2
  triṃśatpramāṇair apunarbhavaṃ syānniḥśeṣayogeṣu ca yojanīyam //Kontext
RCūM, 14, 37.2
  rāgaḥ syāt sarvalohānāṃ puṭādhikye na saṃśayaḥ /Kontext
RCūM, 14, 44.2
  viśodhanāt tad vigatasvadoṣaṃ sudhāmayaṃ syādrasavīryapāke //Kontext
RCūM, 14, 78.3
  yanmuṇḍaṃ bhajyate bhaṅge kṛṣṇaṃ syāttatkaḍārakam //Kontext
RCūM, 14, 87.1
  rūkṣaṃ syāt kharalohakaṃ sumadhuraṃ pāke ca vīrye himaṃ tiktoṣṇaṃ kaphapittakuṣṭhajaṭharaplīhāmapāṇḍvartinut /Kontext
RCūM, 14, 95.1
  lakṣottaraguṇaṃ sarvaṃ lohaṃ syād uttarottaram /Kontext
RCūM, 14, 114.1
  etatsyādapunarbhavaṃ hi bhasitaṃ lohasya divyāmṛtaṃ samyak siddharasāyanaṃ trikaṭukīvellājyamadhvanvitam /Kontext
RCūM, 14, 132.2
  niḥśabdaṃ khuravaṅgaṃ syān miśrakaṃ śyāmaśubhrakam //Kontext
RCūM, 15, 17.1
  rasendraśca rasaścaiva syātāṃ siddharasāvubhau /Kontext
RCūM, 15, 28.1
  sūte 'ṣṭādaśasaṃskriyā nigaditāḥ syuḥ svedanaṃ mardanaṃ mūrcchotthāpanapātarodhaniyamāḥ proddīpanaṃ grāsajam /Kontext
RCūM, 15, 53.2
  punar āpyāyanaṃ prāpya na syāt ṣaṇḍho bhavedbalī //Kontext
RCūM, 15, 64.2
  evaṃ rākṣasavaktraḥ syātsarvāśī ca na saṃśayaḥ //Kontext
RCūM, 15, 70.2
  gandho vināśamāyāti rasaḥ syānnaiva durguṇaḥ //Kontext
RCūM, 16, 35.2
  śaśadharaparipāṭyā grāsayogena sa syāt sasukhahitaśatāyurmuktavārdhakyadoṣaḥ //Kontext
RCūM, 16, 76.1
  samābhrajīrṇe bālaḥ syāt kiśoro dviguṇābhrakaḥ /Kontext
RCūM, 3, 26.2
  sa syādamṛtahastavān //Kontext
RCūM, 4, 4.2
  dāpayellubdhadhīrvaidyaḥ sa syādviśvāsaghātakaḥ //Kontext
RCūM, 4, 50.2
  niṣkamātre tu nāge 'smin lohakhāryāṃ drute sati //Kontext
RCūM, 4, 82.2
  pacanaṃ svedanākhyaṃ syānmalaśaithilyakārakam //Kontext
RCūM, 4, 83.2
  peṣaṇaṃ mardanākhyaṃ syādbahirmalavināśanam //Kontext
RCūM, 4, 102.2
  jāraṇetyucyate tasyāḥ prakārāḥ santi koṭiśaḥ //Kontext
RCūM, 4, 108.2
  prakṣepaṇaṃ drute lohe vedhaḥ syāt kṣepasaṃjñitaḥ //Kontext
RCūM, 5, 16.2
  etatsyādvalabhīyantraṃ rasasādguṇyakāraṇam //Kontext
RCūM, 5, 17.1
  sūkṣmakāntamaye pātre rasaḥ syādguṇavattaraḥ /Kontext
RCūM, 5, 29.1
  pātrāntaraparikṣepāt guṇāḥ syur vividhāḥ khalu /Kontext
RCūM, 5, 29.2
  taṇḍulāḥ syur malojhitāḥ //Kontext
RCūM, 5, 45.1
  kṣiptvā cāmlādikaṃ ruddhvā pākaḥ syādgarbhayantrake /Kontext
RCūM, 5, 87.1
  adho'gniṃ jvālayettatra tatsyātkuṇḍakayantrakam /Kontext
RCūM, 5, 101.2
  lauhena daṇḍena ca kuṭṭitā sā sādhāraṇā syātkhalu mūṣikārthe //Kontext
RCūM, 5, 116.2
  sahate'gniṃ caturyāmaṃ drāvaṇe vyayitā satī //Kontext
RCūM, 5, 117.1
  dravībhāvamupeyuḥ syānmūṣāyā dhmānayogataḥ /Kontext
RCūM, 5, 119.1
  aṣṭāṅgulaṃ ca sacchidraṃ sā syādvṛntākamūṣikā /Kontext
RCūM, 5, 126.2
  mūṣā sā muśalākhyā syāccakrībaddharase hitā //Kontext
RCūM, 5, 154.2
  tāvacca talavistīrṇaṃ tatsyātkukkuṭakaṃ puṭam //Kontext
RCūM, 5, 161.2
  yatra tallāvakākhyaṃ syāt sumṛdudravyasādhane //Kontext