Fundstellen

ÅK, 1, 25, 48.2
  niṣkamātraṃ tu nāge'smin lohākhye yā drute sati //Kontext
ÅK, 1, 25, 82.1
  pacanaṃ svedanākhyaṃ syānmalaśaithilyakārakam /Kontext
ÅK, 1, 25, 83.1
  peṣaṇaṃ mardanākhyaṃ syādbahirmalavināśanam /Kontext
ÅK, 1, 25, 102.1
  jāraṇetyucyate tasyāḥ prakārāḥ santi koṭiśaḥ /Kontext
ÅK, 1, 25, 108.1
  prakṣepaṇaṃ drute lohe vedhaḥ syātkṣepasaṃjñakaḥ /Kontext
ÅK, 1, 26, 4.2
  viṃśatyaṅguladīrghā vā syādutsedhe daśāṅgulā //Kontext
ÅK, 1, 26, 5.1
  khalvapramāṇaṃ tajjñeyaṃ śreṣṭhaṃ syādrasamardane /Kontext
ÅK, 1, 26, 16.2
  tatsyāt khavalabhīyantraṃ rasasādguṇyakārakam //Kontext
ÅK, 1, 26, 17.1
  sūkṣmakāntamaye pātre rasaḥ syādguṇavattaraḥ /Kontext
ÅK, 1, 26, 29.1
  pātrāntaraparikṣepādguṇāḥ syur vividhāḥ khalu /Kontext
ÅK, 1, 26, 45.1
  kṣiptvā paṭṭādikaṃ ruddhvā pākaḥ syādgarbhayantrakam /Kontext
ÅK, 1, 26, 51.1
  iṣṭikāyantram etatsyādgandhakaṃ tena jārayet /Kontext
ÅK, 1, 26, 92.1
  aṣṭāṅgulamukhaṃ taṃ tu dīrghaṃ syātṣoḍaśāṅgulam /Kontext
ÅK, 1, 26, 144.1
  adhaḥpātanayantraṃ hi śreṣṭhaṃ syāttailapātane /Kontext
ÅK, 1, 26, 154.2
  lohena daṇḍena ca kuṭṭitā sā sādhāraṇā syātkhalu mūṣikārtham //Kontext
ÅK, 1, 26, 167.2
  sahate'gniṃ caturyāmaṃ draveṇa vyathitā satī //Kontext
ÅK, 1, 26, 170.1
  aṣṭāṅgulaṃ ca sacchidraṃ sā syād vṛntākamūṣikā /Kontext
ÅK, 1, 26, 193.1
  mokṣakṣārasya bhāgau dvāv yatkṛtau tu mūṣā syāduttamā tāraśodhane /Kontext
ÅK, 1, 26, 196.1
  viḍvargeṇa kṛtālepā mūṣā syāddrutijāraṇe /Kontext
ÅK, 1, 26, 200.2
  yantram evauṣadhībhyaḥ syācchreṣṭhaṃ sūtasya yantraṇe //Kontext
ÅK, 1, 26, 229.2
  tāvacca talavistīrṇaṃ tatsyātkukkuṭakaṃ puṭam //Kontext
ÅK, 1, 26, 236.2
  yantraṃ tallāvakākhyaṃ syānmṛdudravyasusādhane //Kontext
ÅK, 1, 26, 244.1
  mṛdumadhyamacaṇḍāgnisaṃjñaṃ syāddārusādhanam /Kontext
ÅK, 2, 1, 1.3
  tvayaiva pratibuddhāsmi pūrvaṃ rasavidhānakam //Kontext
ÅK, 2, 1, 36.2
  idaṃ gandhakatailaṃ syātsarvayogeṣu yojayet //Kontext
ÅK, 2, 1, 73.2
  manaḥśilā syātkunaṭī nāgāsyā raktagandhakaḥ //Kontext
ÅK, 2, 1, 89.1
  mākṣikaṃ madhudhātu syānmākṣīkaṃ hemamākṣikam /Kontext
ÅK, 2, 1, 187.1
  carmārastīkṣṇarūpaḥ syātsuprītaḥ śukatuṇḍakaḥ /Kontext
ÅK, 2, 1, 189.2
  maladoṣādikaṃ nāsti sarvakāryeṣu pūjyate //Kontext
ÅK, 2, 1, 192.1
  ye guṇāḥ pārade proktāste guṇāḥ santi hiṅgule /Kontext
ÅK, 2, 1, 193.1
  gairikaṃ giridhātuḥ syādraktadhāturgavedhukam /Kontext
ÅK, 2, 1, 222.2
  yāvat sattvāvaśeṣaṃ syād dhautasattvaṃ tadeva hi //Kontext
ÅK, 2, 1, 235.1
  syādagnijāraḥ kaṭukoṣṇavīryaḥ tundāmayaghnaḥ kaphavātahārī /Kontext
ÅK, 2, 1, 275.2
  hiṅgule ye guṇāḥ santi te priye //Kontext
ÅK, 2, 1, 291.1
  caturvidhamaphenaṃ syājjāraṇaṃ māraṇaṃ tathā /Kontext
ÅK, 2, 1, 298.2
  kṣullakaḥ kṣudraśaṅkhaḥ syācchaṃbūko nakhaśaṅkhakaḥ //Kontext
ÅK, 2, 1, 309.1
  tadanye puṃvarāṭāḥ syur guravaḥ śleṣmapittalāḥ /Kontext
ÅK, 2, 1, 313.1
  kṣāro'sau navasāraḥ syāccūlikālavaṇābhidhaḥ /Kontext
ÅK, 2, 1, 336.1
  saindhavaṃ syācchītaśivaṃ nādeyaṃ sindhujaṃ śivam /Kontext