Fundstellen

RAdhy, 1, 24.2
  mahīyān iha loke syātparatra svargabhāg bhavet //Kontext
RAdhy, 1, 28.2
  daśamo mukhakārī syāt rudrasaṃkhyo hi jāraṇaḥ //Kontext
RAdhy, 1, 29.2
  māraṇo manusaṃkhyaḥ syāt tithyaṅkaḥ pratisāraṇaḥ //Kontext
RAdhy, 1, 30.1
  krāmaṇaḥ ṣoḍaśāṅkaḥ syād vedhaḥ saptadaśīkakaḥ /Kontext
RAdhy, 1, 52.1
  tāvat saṃmardayed yāvat pīṭhī syān mṛkṣaṇopamā /Kontext
RAdhy, 1, 55.1
  saptavāramidaṃ kāryaṃ śuddhaṃ syād rasapātanam /Kontext
RAdhy, 1, 62.2
  pratyekaṃ śataniṣkaṃ syādūnaṃ naivādhikaṃ kvacit //Kontext
RAdhy, 1, 87.1
  caṇakakṣāranāśe ca cūrṇaṃ syān navasārajam /Kontext
RAdhy, 1, 112.2
  sṛṣṭyambujair nirodhāt taladvayaprāyo na khaṇḍaḥ syāt //Kontext
RAdhy, 1, 113.1
  itthaṃkadarthitatanurgalitātmavīryaḥ sṛṣṭyāṃ citaś chagaṇakaiḥ puṭito balī syāt /Kontext
RAdhy, 1, 145.2
  pattrābhram abhracūrṇaṃ vā vanyaṃ taptena lohacūrṇena piṣṭiḥ syānmardane rase //Kontext
RAdhy, 1, 150.1
  sūto'sau jīrṇalohaḥ sangodhūmābhaḥ kaṣāyataḥ /Kontext
RAdhy, 1, 162.2
  khaṭikā lavaṇam tūrī gairikadhātuḥ jīkakam saṃśodhane suvarṇasya tv imāḥ syuḥ pañca mṛttikāḥ //Kontext
RAdhy, 1, 193.1
  jārye tu jārite sūte vastreṇa gālite sati /Kontext
RAdhy, 1, 220.1
  sarjikāyāśca gadyāṇe milite syāccatuṣṭayam /Kontext
RAdhy, 1, 235.2
  stokaḥ prakāśarājiḥ syāt prathamā parikīrtitā //Kontext
RAdhy, 1, 260.1
  hemāntarnihite valle yathā syātkāñcanī drutiḥ /Kontext
RAdhy, 1, 262.2
  tallohaṃ dravarūpaṃ syāttannāmnaiva drutirbhavet //Kontext
RAdhy, 1, 296.2
  hastābhyāṃ mardanīyāste na syur nistejasaśca ye //Kontext
RAdhy, 1, 301.2
  tādṛśāḥ prathame dhmāne jāmbulāḥ syur dvitīyake //Kontext
RAdhy, 1, 308.1
  anāyāsena vajrāṇi bhasmāni syur na saṃśayaḥ /Kontext
RAdhy, 1, 329.1
  piṣṭvā syāt kajjalīpiṣṭaṃ pīṭhī prakṣālya sārajā /Kontext
RAdhy, 1, 350.1
  prakāreṇa dvitīyena hemasyāttithivarṇakam /Kontext
RAdhy, 1, 351.1
  kaukkuṭena puṭenaiva hema syāttithivarṇakam /Kontext
RAdhy, 1, 355.1
  yāvattolyo hi sūtaḥ syāttattolyāṃ hemarājikām /Kontext
RAdhy, 1, 357.2
  gadyāṇaikapṛthak kṣepyo hema syāduttamaṃ pṛthak //Kontext
RAdhy, 1, 374.1
  tanmadhye ṣoṭagadyāṇe kṣiptaṃ syātsvarṇamuttamam /Kontext
RAdhy, 1, 375.2
  yāvanna syurdvidhā tāni dolāyantre kṣipettataḥ //Kontext
RAdhy, 1, 399.2
  dahyate ṭaṃkaṇakṣāro mīṇe dṛḍhe sati //Kontext
RAdhy, 1, 408.2
  rālā syāt ṭaṃkaṇakṣāro lavaṇaṃ kaṇaguggulaḥ //Kontext
RAdhy, 1, 437.1
  tridhābhrakadruteḥ karma vaṅge syācchatavedhakam /Kontext
RAdhy, 1, 453.1
  gālyā dvādaśamūṣāyāṃ ṣoṭaḥ syācchatavedhakaḥ /Kontext
RAdhy, 1, 455.1
  triṣu dhātuṣu hema syānniścitaṃ tithivarṇakam /Kontext
RAdhy, 1, 460.1
  saṃkhyāśītiḥ saturyā syātpratyekaṃ ca pṛthak triṣu /Kontext
RAdhy, 1, 460.2
  evaṃ saṃkhyātrayāṇāṃ syād dvipañcāśatśatadvayam //Kontext
RAdhy, 1, 475.1
  śūdrīvarjaṃ trivarṇāyā garbhaḥ syātprathamo yadā /Kontext
RAdhy, 1, 478.2
  rasaguṭyāṃ janeṣu syātprabhāvātiśayo mahān //Kontext
RAdhy, 1, 479.2
  yadi kvacid vyalīkaṃ syāttadā śodhyaṃ vicakṣaṇaiḥ //Kontext