Fundstellen

ÅK, 2, 1, 206.2
  aśmajaṃ girijaṃ śailamaśmalākṣā śilājatu //Kontext
ÅK, 2, 1, 213.1
  salile'pyavalīnaṃ ca tatsiddhaṃ hi śilājatu /Kontext
ÅK, 2, 1, 213.3
  snigdhamanamlakaṣāyaṃ mṛdu guru ca śilājatu śreṣṭham //Kontext
ÅK, 2, 1, 356.1
  godugdhaistriphalākvāthair bhṛṅgadrāvaiḥ śilājatu /Kontext
BhPr, 1, 8, 53.2
  tutthaṃ kāṃsyaṃ ca rītiśca sindūraśca śilājatu //Kontext
BhPr, 1, 8, 78.2
  niryāsavatpramuñcati tacchilājatu kīrtitam //Kontext
BhPr, 1, 8, 79.2
  śilājatvadrijatu ca śailaniryāsa ityapi //Kontext
BhPr, 2, 3, 130.1
  śilājatu samānīya sūkṣmaṃ khaṇḍaṃ vidhāya ca /Kontext
BhPr, 2, 3, 132.2
  evaṃ punaḥpunarnītaṃ dvimāsābhyāṃ śilājatu //Kontext
BhPr, 2, 3, 141.1
  śilājatu śreṣṭhamavāpya pātre prakṣipya tasmāddviguṇaṃ ca toyam /Kontext
BhPr, 2, 3, 143.3
  tadā tyajettatsalilaṃ malaṃ ca śilājatu syājjalaśuddhamevam //Kontext
BhPr, 2, 3, 144.1
  śilājatu smṛtaṃ tiktaṃ kaṭūṣṇaṃ kaṭupāki ca /Kontext
KaiNigh, 2, 63.2
  śilāhvaṃ śailaniryāsaṃ śilājatvadrijatvapi //Kontext
MPālNigh, 4, 42.1
  śilājatūṣṇajaṃ śailaniryāso giriśāhvayam /Kontext
MPālNigh, 4, 43.1
  śilājatūṣṇaṃ kaṭukaṃ yogavāhi rasāyanam /Kontext
RAdhy, 1, 188.1
  sājīkṣāraṃ ca kāsīsaṃ tintiṇīkaṃ śilājatu /Kontext
RArṇ, 12, 354.2
  mākṣikasya palaṃ caiva śilājatupalaṃ punaḥ //Kontext
RArṇ, 6, 81.1
  meṣaśṛṅgaṃ bhujaṅgāsthi kūrmapṛṣṭhaṃ śilājatu /Kontext
RArṇ, 7, 19.2
  niryāsaṃ ca vimuñcanti tacchilājatu kīrtitam //Kontext
RArṇ, 7, 21.1
  kṣārāmlagojalairdhmātaṃ śudhyate ca śilājatu /Kontext
RArṇ, 7, 132.1
  cūrṇitaṃ devi kūrmāsthi meṣaśṛṅgaṃ śilājatu /Kontext
RArṇ, 7, 141.2
  śilājatu ca sauvīraṃ viṣagandhakaṭaṅkaṇam //Kontext
RājNigh, 13, 2.2
  tuvarī haritālaṃ ca gandhakaṃ ca śilājatu //Kontext
RājNigh, 13, 72.1
  śilājatu syād aśmotthaṃ śailaṃ girijam aśmajam /Kontext
RājNigh, 13, 73.1
  śilājatu bhavet tiktaṃ kaṭūṣṇaṃ ca rasāyanam /Kontext
RCint, 3, 62.1
  svarjikṣāraṃ tintiḍīkaṃ kāsīsaṃ tu śilājatu /Kontext
RCint, 6, 75.1
  śilājatuprayogaiśca tāpyasūtakayostathā /Kontext
RCint, 8, 218.2
  jatvābhaṃ mṛdumṛtsnācchaṃ yanmalaṃ tacchilājatu //Kontext
RCint, 8, 219.1
  anamlaṃ cākaṣāyaṃ ca kaṭupāki śilājatu /Kontext
RCint, 8, 234.1
  śilājatuprayogeṣu vidāhīni gurūṇi ca /Kontext
RCūM, 10, 100.3
  salile'tha vilīnaṃ ca tacchuddhaṃ hi śilājatu //Kontext
RCūM, 10, 108.2
  pāṇḍuraṃ sikatākāraṃ karpūrādyaṃ śilājatu //Kontext
RMañj, 3, 2.2
  kaṅkuṣṭhaṃ śaṃkhabhūnāgaṃ ṭaṅkaṇaṃ tu śilājatu //Kontext
RMañj, 3, 95.1
  godugdhatriphalābhṛṅgadravaiḥ piṣṭaṃ śilājatu /Kontext
RMañj, 3, 96.1
  śilājatu bhavettiktaṃ kaṭūṣṇaṃ ca rasāyanam /Kontext
RMañj, 6, 217.1
  bhasma sūtaṃ mṛtaṃ kāntaṃ śulbabhasma śilājatu /Kontext
RMañj, 6, 224.2
  śilājatvarkamūlaṃ tu kadalīkandacitrakam //Kontext
RPSudh, 5, 104.2
  hematārārkagarbhebhyaḥ śilājatu viniḥsaret //Kontext
RPSudh, 5, 107.2
  pittapāṇḍukṣayaghnaṃ ca śilājatu hi pāṇḍuram //Kontext
RPSudh, 5, 112.0
  chagaṇairaṣṭabhiḥ kṛtvā bhasmībhūtaṃ śilājatu //Kontext
RPSudh, 5, 113.1
  śilājatu tu saṃśuddhaṃ seveta yaḥ pumān sadā /Kontext
RPSudh, 5, 117.1
  karpūrasadṛśaṃ śvetaṃ karpūrākhyaṃ śilājatu /Kontext
RRÅ, R.kh., 3, 16.1
  sajjīkṣāraṃ tintiḍīkaṃ kāśīśaṃ ca śilājatum /Kontext
RRÅ, R.kh., 5, 2.2
  kaṅkuṣṭhaṃ śaṃkhabhūnāgaṃ ṭaṃkaṇaśca śilājatu //Kontext
RRÅ, R.kh., 7, 36.1
  mardayedāyase pātre dinācchuddhiḥ śilājatoḥ /Kontext
RRÅ, V.kh., 17, 44.1
  meṣaśṛṃgī sakūrmāsthiśilājatuni vāpayet /Kontext
RRÅ, V.kh., 17, 55.1
  śṛgālameṣakūrmāhiśalyāni ca śilājatu /Kontext
RRÅ, V.kh., 2, 28.2
  meṣaśṛṃgī bhujagāsthi kūrmapṛṣṭhaṃ śilājatu //Kontext
RRÅ, V.kh., 3, 27.2
  pañcāṅgaṃ śarapuṅkhāyāḥ śaśadantāḥ śilājatu //Kontext
RRÅ, V.kh., 7, 34.2
  śilājatu sasindhūtthaṃ nārīpuṣpeṇa mardayet //Kontext
RRÅ, V.kh., 9, 5.2
  strīstanyaṃ karkaṭāsthīni śilājatu samaṃ samam /Kontext
RRS, 2, 107.2
  salile 'tha vilīnaṃ ca tacchuddhaṃ hi śilājatu //Kontext
RRS, 2, 110.0
  kṣārāmlagojalair dhautaṃ śudhyatyeva śilājatu //Kontext
RRS, 2, 117.1
  pāṇḍuraṃ sikatākāraṃ karpūrādyaṃ śilājatu /Kontext
RSK, 3, 1.1
  gandhaṃ viṣādinepālaṃ godugdhe'tha śilājatu /Kontext
ŚdhSaṃh, 2, 11, 92.2
  śilājatu samānīya grīṣmataptaśilācyutam //Kontext
ŚdhSaṃh, 2, 11, 94.1
  mukhyāṃ śilājatuśilāṃ sūkṣmakhaṇḍaprakalpitām /Kontext
ŚdhSaṃh, 2, 11, 97.1
  evaṃ punaḥ punarnītvā dvimāsābhyāṃ śilājatu /Kontext
ŚdhSaṃh, 2, 12, 181.1
  triphalā ca mahānimbaścitrakaśca śilājatu /Kontext
ŚdhSaṃh, 2, 12, 204.1
  bhasmasūtaṃ mṛtaṃ kāntaṃ muṇḍabhasma śilājatu /Kontext