References

RArṇ, 14, 102.2
  dvau bhāgau drutasūtasya sarvam ekatra mardayet //Context
RRÅ, V.kh., 7, 42.2
  drutasūtamidaṃ khyātaṃ sarvakarmasu yojayet //Context
RRÅ, V.kh., 7, 43.1
  drutasūtasya bhāgau dvāvekaṃ kṛṣṇābhrasattvakam /Context
RRÅ, V.kh., 7, 45.2
  pūrvāṃśaṃ drutasūtaṃ tu taṃ dattvā mardayetpunaḥ //Context
RRÅ, V.kh., 7, 54.1
  rasakābhrakayoḥ sattvaṃ drutasūtaṃ ca ṭaṅkaṇam /Context
RRÅ, V.kh., 7, 58.2
  bhāgaikaṃ drutasūtasya sāraṇāyantrake kṣipet //Context
RRÅ, V.kh., 7, 65.1
  drutasūtaṃ hiṅgulaṃ ca kaṅkuṣṭhaṃ gandhakaṃ śilā /Context
RRÅ, V.kh., 7, 94.2
  tanmadhye drutasūtaṃ ca punaḥ kanyāsu mardayet //Context
RRÅ, V.kh., 7, 95.2
  drutasūtaṃ krameṇaiva mardanaṃ ca puṭaṃ tathā //Context
RRÅ, V.kh., 7, 104.2
  pakvabījaṃ bhavettattu drutasūte samaṃ dinam //Context
RRÅ, V.kh., 7, 106.2
  drutasūtaṃ punastulyaṃ dattvā mardyaṃ puṭe tataḥ //Context
RRÅ, V.kh., 7, 107.1
  ityevaṃ saptadhā deyaṃ drutasūtaṃ puṭāntakam /Context
RRÅ, V.kh., 8, 48.2
  drutasūtaṃ pradātavyaṃ mardanaṃ ca puṭaṃ kramāt //Context
RRÅ, V.kh., 8, 53.1
  pūrvāṃśaṃ drutasūtaṃ ca dattvā tadvacca mardayet /Context
RRÅ, V.kh., 8, 63.1
  drutasūtena saṃyuktaṃ drāvayet pūrvavat kramāt /Context
RRÅ, V.kh., 8, 67.2
  drutasūtena saṃmardyaṃ yāvadamlena golakam //Context
RRÅ, V.kh., 9, 42.1
  karṣaikaṃ drutasūtasya hyaṣṭaguṃjaṃ tu hāṭakam /Context
RRÅ, V.kh., 9, 65.2
  tribhāgaṃ drutasūtasya sarvaṃ stanyena mardayet //Context
RRÅ, V.kh., 9, 115.1
  drutasūtena vajreṇa vajraiḥ śuddharasena vā /Context
RRÅ, V.kh., 9, 117.2
  athāsya drutasūtasya jārayetpakvabījakam //Context