References

ÅK, 1, 25, 41.1
  svalpatālayutaṃ kāṃsyaṃ vaṅkanālena tāḍitam /Context
ÅK, 2, 1, 4.2
  gandhatālaśilātāpyaghanahiṅgulagairikāḥ /Context
ÅK, 2, 1, 62.1
  ebhistulyaṃ sattvatālaṃ mardayed ravidugdhakaiḥ /Context
ÅK, 2, 1, 65.2
  bhāgāḥ ṣoḍaśa tālasya viṣapāradaṭaṅkaṇāḥ //Context
ÅK, 2, 1, 70.1
  ūrdhvalagnaṃ tālasattvaṃ sphaṭikopalasannibham /Context
ÅK, 2, 1, 71.2
  ebhistulyaṃ śuddhatālaṃ dinamekaṃ vimardayet //Context
ÅK, 2, 1, 81.2
  tālavacca śilāsattvaṃ pātanaṃ śodhanaṃ tathā //Context
BhPr, 1, 8, 127.1
  haritālaṃ tu tālaṃ syādālaṃ tālakamityapi /Context
BhPr, 2, 3, 49.2
  samuddhṛtya punastālaṃ dattvā ruddhvā puṭe pacet /Context
BhPr, 2, 3, 76.2
  atha bhasmasamaṃ tālaṃ kṣiptvāmlena vimardayet //Context
BhPr, 2, 3, 77.2
  tālena daśamāṃśena yāmamekaṃ tataḥ puṭet /Context
BhPr, 2, 3, 219.1
  aśuddhaṃ tālamāyurhṛtkaphamārutamehakṛt /Context
BhPr, 2, 3, 226.1
  evaṃ tanmriyate tālaṃ mātrā tasyaikaraktikā /Context
KaiNigh, 2, 46.1
  haritālamālaṃ tālaṃ piñjaraṃ visragandhikam /Context
MPālNigh, 4, 27.1
  haritālamalaṃ tālaṃ godantaṃ naṭabhūṣaṇam /Context
RAdhy, 1, 384.1
  śuddhasūtasya catvāri śuddhatālasya viṃśatim /Context
RAdhy, 1, 400.1
  tālarūpyaṃ bhavetṣoṭaḥ śvetaśaṃkhasya sannibhaḥ /Context
RAdhy, 1, 401.2
  ṣoṭo'bhūttālarūpyo'yaṃ catuḥṣaṣṭipravedhakaḥ //Context
RArṇ, 12, 125.2
  manaḥśilātālayuktaṃ mākṣikeṇa samanvitam //Context
RArṇ, 12, 371.1
  tālahemavaraśulbasūtakaiḥ golakaṃ varaṇakāṣṭhayantritam /Context
RArṇ, 15, 110.1
  tālapiṣṭīpalaikaṃ tu palaikaṃ gandhakasya ca /Context
RArṇ, 17, 91.1
  pañcamāṃśena miśraṃ tat tāraṃ tālaṃ ca vedhayet /Context
RArṇ, 17, 91.2
  tattālaṃ melayettāre drutaṃ siktena vedhayet //Context
RArṇ, 17, 98.1
  tālaṣoḍaśabhāgena śulvapattrāṇi lepayet /Context
RArṇ, 17, 103.1
  tālaṃ sūtaṃ samaṃ kṛtvā vajrīkṣīreṇa marditam /Context
RArṇ, 6, 95.1
  tālena meṣaśṛṅgyā ca vajravallyā ca veṣṭitam /Context
RArṇ, 7, 148.2
  stanyena hiṅgulaṃ tīkṣṇaṃ vaṅgatālapalāśakam //Context
RArṇ, 8, 71.3
  triṃśadguṇāt tālavāpāt vaṅgabījamudāhṛtam //Context
RArṇ, 8, 72.2
  vaṅgābhraṃ tāpyasattvaṃ vā tālamākṣikavāpataḥ /Context
RājNigh, 13, 64.2
  citrāṅgaṃ piñjarakaṃ bhaved ālaṃ tālakaṃ ca tālaṃ ca //Context
RCint, 3, 51.2
  tāpyakharparatālādisattve jīrṇe guṇāvahaḥ //Context
RCint, 3, 121.1
  sattvaṃ tālodbhavaṃ vaṅgaṃ samaṃ kṛtvā tu dhārayet /Context
RCint, 3, 153.2
  tālaṃ kṛtvā turyavaṅgāntarāle rūpyasyāntastacca siddhoktabīje //Context
RCint, 3, 181.1
  tālatāmraśilāgandhasaṃyutaṃ daradaṃ yadi /Context
RCint, 6, 29.2
  tālaṃ gandhaṃ samaṃ paścānmardayennimbukadravaiḥ /Context
RCint, 7, 70.1
  amlakṣāravipācitaṃ tu sakalaṃ lauhaṃ viśuddhaṃ bhavenmākṣīko'pi śilāpi tutthagaganaṃ tālaṃ ca samyaktathā /Context
RCint, 7, 80.1
  bhṛṣṭaṭaṅkaṇatālasya lauhaparpaṭaveṣṭitā /Context
RCint, 7, 82.0
  tālavacca śilāsattvaṃ grāhyaṃ taireva bheṣajaiḥ //Context
RCint, 7, 85.1
  evaṃ tālaśilādhātur vimalākharparādayaḥ /Context
RCint, 8, 39.1
  tāpyasthāne mṛtaṃ tālaṃ tārakarmaṇi kasyacit /Context
RCūM, 10, 35.1
  evaṃ siddhāni cābhrāṇi tālena puṭitāni cet /Context
RCūM, 10, 104.1
  śilayā gandhatālābhyāṃ mātuluṅgarasena ca /Context
RCūM, 11, 1.1
  gandhāśmatālatuvarīkunaṭīsauvīrakaṅkuṣṭhakhecaragairikanāmadheyāḥ /Context
RCūM, 11, 46.2
  palārdhapramitaṃ tālaṃ baddhvā vastre site dṛḍhe //Context
RCūM, 14, 35.2
  svāṅgaśītāṃ ca tāṃ piṣṭīṃ sāmlatālena marditām //Context
RCūM, 14, 48.2
  tālapatrasamābhāni tāmrapatrāṇi kārayet //Context
RCūM, 14, 67.1
  tadardhāṃśena tālena śilayā ca tadardhayā /Context
RCūM, 14, 136.1
  satālenārkadugdhena liptvā vaṅgadalānyatha /Context
RCūM, 14, 178.2
  mriyate gandhatālābhyāṃ nirutthaṃ pañcabhiḥ puṭaiḥ //Context
RCūM, 14, 182.2
  mriyate gandhatālābhyāṃ puṭitaṃ varttalohakam //Context
RCūM, 4, 43.1
  svalpatālayutaṃ kāṃsyaṃ vaṅkanālena tāḍitam /Context
RHT, 11, 4.2
  kurvīta bījaśeṣaṃ daradaśilātālamākṣikairvāpāt //Context
RHT, 12, 12.2
  pūrvoktakalkasahitaṃ mākṣīkamṛtanāgatālaśilam //Context
RHT, 14, 15.1
  evaṃ tālaśilābhyāṃ mākṣikarasakaiśca daradaśikhisahitaiḥ /Context
RHT, 14, 17.1
  vaṅgarasagandhatālaṃ khaṭikāyā yogataḥ suparpaṭikā /Context
RHT, 14, 17.2
  rañjayati satvatālaṃ dhūmena vināpi sūtam //Context
RHT, 18, 71.1
  tālaśilāsarjikābhiḥ saindhavalavaṇena nayanahitasahitaiḥ /Context
RHT, 5, 51.1
  vaṅgaṃ tu tena vidhinā hemavare kṣepya tālavāpena /Context
RHT, 8, 14.1
  bāhyo gandhakarāgo vilulitarāge manaḥśilātāle /Context
RHT, 8, 17.1
  triguṇena mākṣikeṇa tu kanakaṃ ca mṛtaṃ rasakatālayutam /Context
RKDh, 1, 1, 7.3
  uparasā gandhatālaśilādayaḥ /Context
RKDh, 1, 1, 65.1
  atrāgnir upalānāṃ snigdhadravyaṃ gandhatālādicūrṇaṃ jayapālakampillakādibījacūrṇaṃ vā kṣīrasiktaśuṣkam /Context
RKDh, 1, 1, 71.2
  gandhetyupalakṣaṇaṃ tālaśilādīnām apyatra yogyatā /Context
RKDh, 1, 1, 73.2
  tālādisattvapātārthaṃ jyotiryantram idaṃ smṛtam //Context
RKDh, 1, 1, 74.2
  tālādisattvaṃ nipatetsādhyayantraṃ taducyate //Context
RKDh, 1, 1, 75.1
  tālādisattvaṃ cakrasaikatādiyantreṣvapi bhavatītyādyanekadhā buddhyā yantrāṇi jñeyāni /Context
RMañj, 3, 69.1
  aśuddhaṃ tālamāyurghnaṃ kaphamārutamehakṛt /Context
RMañj, 3, 72.1
  palamekaṃ śuddhatālaṃ kaumārīrasamarditam /Context
RMañj, 5, 22.1
  tālaṃ gandhaṃ samaṃ paścānmardayennimbukadravaiḥ /Context
RMañj, 5, 48.1
  vaṅgaṃ satālamarkasya piṣṭvā dugdhena taṃ puṭet /Context
RMañj, 6, 47.1
  pāradaṃ rasakaṃ tālaṃ tutthaṃ ṭaṅkaṇagandhakam /Context
RMañj, 6, 89.1
  dvibhāgatālena hataṃ ca tāmraṃ rasaṃ ca gandhaṃ ca viṣaṃ samaṃ syāt /Context
RMañj, 6, 178.2
  tālaṃ nīlāñjanaṃ tutthamabdhiphenaṃ samāṃśakam //Context
RMañj, 6, 195.2
  saindhavaṃ gandhakaṃ tālaṃ ṭaṅkaṇaṃ cūrṇayetsamam //Context
RMañj, 6, 223.1
  tālasattvaṃ mṛtaṃ tāmraṃ mṛtaṃ lohaṃ mṛtaṃ rasam /Context
RMañj, 6, 243.1
  karṣā dvādaśa tālasya kūṣmāṇḍarasasaṃbhṛte /Context
RPSudh, 4, 30.1
  tālenāmlena sahitāṃ marditāṃ hi śilātale /Context
RPSudh, 4, 115.2
  gandhatālena puṭitaṃ mriyate vartalohakam //Context
RPSudh, 6, 5.2
  khalve kṣiptvā ca tattālaṃ mardayedekavāsaram //Context
RPSudh, 6, 6.2
  palāṣṭamānaṃ tālasya cāṣṭamāṃśaṃ tu kārayet //Context
RPSudh, 7, 57.1
  tālagaṃdhakaśilāsamanvitaṃ mardayellakucavāriṇā khalu /Context
RRÅ, R.kh., 7, 1.2
  aśuddhatālamāyurghnaṃ tāpaśophāṅgasaṃkocaṃ kurute tena śodhayet //Context
RRÅ, R.kh., 7, 52.1
  tālavacca śilāsatvaṃ grāhyaṃ taireva cauṣadhaiḥ /Context
RRÅ, R.kh., 8, 10.2
  tālena vaṅgaṃ trividhaṃ ca lauhaṃ nārīpayo hanti ca hiṃgulena //Context
RRÅ, R.kh., 8, 40.1
  athavā gandhatālena lepyaṃ jambīrapeṣitam /Context
RRÅ, R.kh., 8, 94.2
  uddhṛtya daśamāṃśena tālena saha mardayet //Context
RRÅ, V.kh., 10, 30.1
  tāpyena mārayed baṃgaṃ yathā tālena māritam /Context
RRÅ, V.kh., 10, 30.2
  tad dvātriṃśaguṇaṃ tāre vāhayettālavāpataḥ /Context
RRÅ, V.kh., 10, 68.1
  trikṣāraṃ gaṃdhakaṃ tālaṃ bhūkhagaṃ navasārakam /Context
RRÅ, V.kh., 10, 82.1
  trikṣāraṃ paṃcalavaṇaṃ śaṅkhaṃ tālaṃ manaḥśilā /Context
RRÅ, V.kh., 13, 42.1
  bhāgāḥ ṣoḍaśa tālasya viṣaṃ pāradaṭaṃkaṇam /Context
RRÅ, V.kh., 13, 44.0
  snukkṣīrakaṭutumbyutthais tālaṃ bhāvyaṃ dvisaptadhā //Context
RRÅ, V.kh., 13, 45.2
  ebhistulyaṃ pūrvatālaṃ dinamekaṃ vimardayet //Context
RRÅ, V.kh., 13, 47.2
  ebhistulyaṃ śuddhatālaṃ mardayedravidugdhakaiḥ //Context
RRÅ, V.kh., 13, 92.2
  tārābhraṃ baṃgatālābhyāṃ tālavatsarvasattvakam //Context
RRÅ, V.kh., 13, 92.2
  tārābhraṃ baṃgatālābhyāṃ tālavatsarvasattvakam //Context
RRÅ, V.kh., 14, 90.2
  tāre daśaguṇaṃ vāhyaṃ tālacūrṇaṃ kṣipankṣipan //Context
RRÅ, V.kh., 14, 93.1
  mṛtabaṃgaṃ tālasattvaṃ samaṃ cūrṇaṃ prakalpayet /Context
RRÅ, V.kh., 14, 96.1
  śvetābhratālayoḥ sattvaṃ rasakasya ca sattvakam /Context
RRÅ, V.kh., 2, 36.2
  ādāya pūrvajaṃ vajratāle matkuṇapeṣite //Context
RRÅ, V.kh., 20, 72.1
  pāradaṃ gaṃdhakaṃ tālaṃ māhiṣī kunaṭī samam /Context
RRÅ, V.kh., 20, 99.1
  bhūnāgānāṃ rasairmardyaṃ śuddhaṃ tālaṃ dināvadhi /Context
RRÅ, V.kh., 3, 31.2
  tālamatkuṇayogena saptavāraṃ punardhamet //Context
RRÅ, V.kh., 3, 34.2
  tālakāsīsasaurāṣṭrayor hyapāmārgasya bhasma ca //Context
RRÅ, V.kh., 3, 83.2
  tālakaṃ kaṇaśaḥ kṛtvā tālāt pādāṃśaṭaṅkaṇam //Context
RRÅ, V.kh., 3, 85.2
  pācitaṃ śuddhimāyāti tālaṃ sarvatra yojayet //Context
RRÅ, V.kh., 3, 95.2
  vaikrāṃtaṃ sasyakaṃ tālaṃ kāntapāṣāṇam añjanam //Context
RRÅ, V.kh., 3, 117.1
  uddhṛtya daśamāṃśena tālena saha mardayet /Context
RRÅ, V.kh., 6, 36.2
  sārdhaṃ paladvayaṃ tālaṃ rasakaṃ cāpi tatsamam //Context
RRÅ, V.kh., 6, 38.2
  ṭaṅkaṇaṃ rasakaṃ tālaṃ kramād dadyāt punastrayam //Context
RRÅ, V.kh., 6, 55.2
  tālaṃ tāpyaṃ daradakunaṭīṃ sūtakaṃ sārdhabhāgam //Context
RRÅ, V.kh., 7, 14.1
  kākaviṭkadalīkandatālagandhamanaḥśilā /Context
RRÅ, V.kh., 8, 12.1
  samaṃ tālaṃ śilāṃ piṣṭvā devadālyā dravairdinam /Context
RRÅ, V.kh., 8, 16.1
  sūtakaṃ tālamekaikaṃ nṛkapālaṃ dvibhāgakam /Context
RRÅ, V.kh., 8, 80.1
  viṣaṃ ca tulyatulyāṃśaṃ tālasattvaṃ catuḥsamam /Context
RRÅ, V.kh., 8, 83.1
  palaṃ sūtaṃ palaṃ tālaṃ tālasthāne'thavā śilā /Context
RRÅ, V.kh., 8, 83.1
  palaṃ sūtaṃ palaṃ tālaṃ tālasthāne'thavā śilā /Context
RRÅ, V.kh., 8, 99.2
  tataḥ samudralavaṇaṃ tālāṃśaṃ mardayetpṛthak //Context
RRÅ, V.kh., 8, 108.2
  tadgarbhe tālasattvaṃ tu bhāgaikaṃ saṃniveśayet //Context
RRÅ, V.kh., 8, 117.2
  ūrdhvalagnaṃ tālasattvaṃ saṃgrāhya tena vedhayet //Context
RRÅ, V.kh., 8, 125.1
  ṭaṃkaṇaṃ śuddhatālasya daśāṃśena dāpayet /Context
RRS, 2, 113.1
  śilayā gandhatālābhyāṃ mātuluṅgarasena ca /Context
RRS, 3, 1.1
  gandhāśmagairikāsīsakāṅkṣītālaśilāñjanam /Context
RRS, 3, 75.1
  aśuddhaṃ tālamāyughnaṃ kaphamārutamehakṛt /Context
RRS, 3, 89.1
  palārdhapramitaṃ tālaṃ baddhvā vastre site dṛḍhe /Context
RRS, 3, 132.0
  tālavadgrāhayetsattvaṃ śuddhaṃ śubhraṃ prayojayet //Context
RRS, 5, 35.2
  svāṃgaśītāṃ ca tāṃ piṣṭiṃ sāmlatālena marditām /Context
RRS, 5, 63.2
  tadardhāṃśena tālena śilayā ca tadardhayā //Context
RRS, 5, 159.1
  satālenārkadugdhena liptvā vaṃgadalāni ca /Context
RRS, 5, 161.2
  tālena puṭitaṃ paścānmriyate nātra saṃśayaḥ //Context
RRS, 5, 210.0
  mriyate gandhatālābhyāṃ nirutthaṃ pañcabhiḥ puṭaiḥ //Context
RRS, 5, 216.1
  mriyate gandhatālābhyāṃ puṭitaṃ vartalohakam /Context
RRS, 8, 40.1
  svalpatālayutaṃ kāṃsyaṃ vaṅkanālena tāḍitam /Context
RSK, 3, 1.2
  gomūtreṇa ca tālādyaṃ śaṅkhādyam amlataḥ śuciḥ //Context
ŚdhSaṃh, 2, 11, 22.2
  samuddhṛtya punastālaṃ dattvā ruddhvā puṭe pacet //Context
ŚdhSaṃh, 2, 11, 42.1
  atha bhasmasamaṃ tālaṃ kṣiptvāmlena pramardayet /Context
ŚdhSaṃh, 2, 11, 43.1
  tālena daśamāṃśena yāmamekaṃ tataḥ puṭet /Context
ŚdhSaṃh, 2, 12, 45.1
  pāradaṃ rasakaṃ tālaṃ tutthaṃ ṭaṅkaṇagandhakam /Context
ŚdhSaṃh, 2, 12, 175.1
  tālaṃ tāpyaṃ śilā sūtaṃ śuddhaṃ saindhavaṭaṅkaṇe /Context
ŚdhSaṃh, 2, 12, 196.1
  māṣaikaṃ mṛtavajraṃ ca tālaṃ śuddhaṃ paladvayam /Context
ŚdhSaṃh, 2, 12, 227.2
  saindhavaṃ gandhakaṃ tālaṃ kaṭukīṃ cūrṇayetsamam //Context
ŚdhSaṃh, 2, 12, 230.2
  tālaṃ nīlāñjanaṃ tutthamahiphenaṃ samāṃśakam //Context