References

RArṇ, 14, 91.2
  tacchulvaṃ jāyate tāraṃ śaṅkhakundendusaṃnibham //Context
RArṇ, 14, 95.2
  tataśca jāyate bhasma śaṅkhakundendusaṃnibham //Context
RArṇ, 14, 104.1
  tat sarvaṃ jāyate bhasma śaṅkhakundendusaṃnibham /Context
RArṇ, 14, 118.2
  tat sarvaṃ jāyate bhasma śaṅkhakundendusaṃnibham //Context
RArṇ, 14, 122.1
  śaṅkhacūrṇapalaṃ pañca sāmudrasya palāṣṭakam /Context
RArṇ, 14, 130.2
  śaṅkhacūrṇapalaikaṃ tu palaikaṃ ṭaṅkaṇasya ca /Context
RArṇ, 15, 167.2
  mūṣālepaḥ pradātavyo dagdhaśaṅkhādicūrṇakaḥ //Context
RArṇ, 16, 20.1
  śaṅkhenaivārkadugdhena puṭena śatavāpitam /Context
RArṇ, 17, 15.1
  mātṛvāhaḥ kulīraśca śaṅkhābhyantarajo malaḥ /Context
RArṇ, 17, 99.1
  śuklavargastridhā kṣāraṃ śaṅkhasaindhavasarjikāḥ /Context
RArṇ, 17, 106.1
  bhallātarājikātailaśaṅkhacūrṇaviḍena ca /Context
RArṇ, 17, 115.2
  viśuddhaṃ jāyate tāraṃ śaṅkhakundendusaṃnibham //Context
RArṇ, 5, 40.0
  śuklavargaḥ sudhākūrmaśaṅkhaśuktivarāṭikāḥ //Context
RArṇ, 6, 105.2
  nyagrodhaśaṅkhadugdhena śūdro'pi mriyate kṣaṇāt //Context
RArṇ, 7, 124.1
  pakvadhātrīphalarasaiḥ śaṅkhe saptāhabhāvitam /Context
RArṇ, 8, 60.1
  rasatālakaśaṅkhābhraciñcākṣāraistathā trapuḥ /Context
RArṇ, 9, 3.1
  nirdagdhaṃ śaṅkhacūrṇaṃ tu ravikṣīraśataplutam /Context
RArṇ, 9, 5.1
  nirdagdhaṃ śaṅkhacūrṇaṃ tu śigrumūlāmbubhāvitam /Context
RArṇ, 9, 18.1
  haritālaśilākṣāro lavaṇaṃ śaṅkhaśuktikā /Context