References

ÅK, 1, 26, 104.2
  suślakṣṇaṃ peṣayitvā tu vāraṃ vāraṃ punaḥ punaḥ //Context
ÅK, 1, 26, 188.2
  peṣayedvajratoyena yāvacchuklatvatāṃ gatam //Context
ÅK, 2, 1, 26.2
  tataḥ kośātakībījacūrṇena saha peṣayet //Context
ÅK, 2, 1, 95.2
  dinaṃ rambhādravaiḥ pacyāduddhṛtaṃ peṣayed ghṛtaiḥ //Context
ÅK, 2, 1, 108.1
  dinaṃ rambhādravaiḥ pācyaṃ dhmātamuddhṛtya peṣitam /Context
ÅK, 2, 1, 160.2
  pūrvābhraṃ peṣayedetaiḥ pratyekaiśca tryahaṃ tryaham //Context
ÅK, 2, 1, 162.2
  peṣayedamlavargeṇa amlairbhāvyaṃ dinatrayam //Context
BhPr, 2, 3, 151.2
  etatsamastaṃ vyastaṃ vā pūrvāmlenaiva peṣayet //Context
RAdhy, 1, 360.2
  gandhakāmalasāro'pi vāriṇā tena peṣayet //Context
RAdhy, 1, 397.1
  pīṭhīṃ tāṃ ṭaṃkaṇakṣāraṃ samatulyaṃ ca peṣayet /Context
RArṇ, 11, 183.2
  peṣayenmātuluṅgena pādagandhaṃ śilāviṣam //Context
RArṇ, 12, 99.1
  raktakañcukikandaṃ tu strīstanyena tu peṣitam /Context
RArṇ, 12, 110.1
  tanmūlarasagandhābhrair mātuluṅgāmlapeṣitaiḥ /Context
RArṇ, 12, 355.2
  ekīkṛtyātha tat sarvaṃ madhvājyena tu peṣayet //Context
RArṇ, 12, 359.2
  vākucīsaptabhāgaṃ ca kṣīriṇīrasapeṣitam /Context
RArṇ, 14, 130.3
  ekīkṛtyātha tat sarvaṃ vajrīkṣīreṇa peṣayet //Context
RArṇ, 14, 159.2
  bālavatsapurīṣaṃ ca strīstanyena ca peṣayet //Context
RArṇ, 15, 175.2
  śūlinīrasasaṃyuktaṃ peṣayet saindhavānvitam //Context
RArṇ, 15, 184.3
  snuhyarkapayasā yuktaṃ peṣayennigalottamam //Context
RArṇ, 16, 3.2
  maṇimanthaṃ śilādhātuṃ sarvamekatra peṣayet //Context
RArṇ, 16, 54.1
  gairikaṃ gandhakaṃ sūtaṃ tilatailena peṣayet /Context
RArṇ, 17, 33.1
  hemamākṣikalavaṇaṃ peṣayenmadhusarpiṣā /Context
RArṇ, 17, 49.1
  pañcadrāvakasaṃyuktāṃ śilāpaṭṭena peṣayet /Context
RArṇ, 17, 60.2
  haridre dve varārohe chāgamūtreṇa peṣayet //Context
RArṇ, 17, 93.2
  iṅgudaṃ satālamūlaṃ dadhyamlena tu peṣayet //Context
RArṇ, 17, 104.1
  vaṅgamāvartya deveśi vajrīkṣīreṇa peṣayet /Context
RArṇ, 17, 135.1
  peṣayetkodraveṇaiva goṣṭhamadhye tu nikṣipet /Context
RArṇ, 4, 18.1
  suślakṣṇaṃ peṣayitvā tu toyaṃ dadyāt punaḥ punaḥ /Context
RArṇ, 4, 33.2
  peṣayed vahnitoyena yāvattat ślakṣṇatāṃ gatam //Context
RArṇ, 6, 25.1
  apāmārgasya pañcāṅgamabhrakaṃ ca supeṣitam /Context
RArṇ, 6, 83.1
  kulatthaṃ kodravaṃ cāpi hayamūtreṇa peṣayet /Context
RArṇ, 6, 87.2
  śaśakasya ca dantāṃśca vetasāmlena peṣayet //Context
RArṇ, 6, 92.2
  āraktarākāmūlaṃ vā strīstanyena tu peṣitam //Context
RArṇ, 6, 93.1
  peṣayed vajrakandaṃ vā vajrīkṣīreṇa suvrate /Context
RArṇ, 6, 96.2
  peṣayed gandhatailena mriyate vajram īśvari //Context
RArṇ, 6, 99.2
  aśvatthasyāṅkurā devi sarve strīstanyapeṣitāḥ //Context
RArṇ, 6, 111.1
  ekatra peṣayettattu kāntagolakaveṣṭitam /Context
RArṇ, 6, 136.1
  vaikrāntaṃ vajrakandaṃ ca peṣayed vajravāriṇā /Context
RArṇ, 8, 37.2
  strīstanyapeṣitaiḥ sarvaṃ dvaṃdvajaṃ tu rasāyane //Context
RArṇ, 8, 84.2
  vasayā caikayā yuktaṃ ṣoḍaśāṃśaiḥ supeṣitaiḥ //Context
RCint, 3, 132.2
  vasayā caikayā yuktaṃ ṣoḍaśāṃśaiḥ supeṣitaiḥ //Context
RCint, 7, 103.1
  agastyapatraniryāsaiḥ śigrumūlaṃ supeṣitam /Context
RCint, 8, 195.1
  madhvājyābhyāṃ peṣayitvā puṭet tacchuddhaṃ siddhaṃ jāyate dehasiddhyai /Context
RCūM, 14, 109.1
  matsyākṣīgandhavāhlīkair lakucadravapeṣitaiḥ /Context
RCūM, 14, 195.2
  śītalībhūtamūṣāyāḥ khoṭamuddhṛtya peṣayet //Context
RKDh, 1, 1, 177.1
  narakeśāḥ samastaistu chāgīkṣīreṇa peṣayet /Context
RKDh, 1, 1, 202.2
  peṣayedvajritoyena yāvattacchlakṣṇatāṃ gatam //Context
RKDh, 1, 1, 247.1
  snuhyarkapayasā yuktaṃ peṣayennigaḍottamam /Context
RMañj, 3, 25.1
  trivarṣārūḍhakārpāsamūlam ādāya peṣayet /Context
RMañj, 3, 35.1
  vaikrāntaṃ vajrakande ca peṣayed vajravāriṇā /Context
RPSudh, 2, 13.1
  mukhacarvaṇasambhūtair nimbakāṣṭhena peṣitaḥ /Context
RPSudh, 4, 70.1
  supeṣitaṃ vāritaraṃ jāyate nātra saṃśayaḥ /Context
RPSudh, 6, 44.1
  saṃśuddhagaṃdhakaṃ caiva tailena saha peṣayet /Context
RPSudh, 7, 58.1
  rāmaṭhaṃ lavaṇapaṃcakaṃ sadā kṣārayugmamapi cetsupeṣitam /Context
RPSudh, 7, 60.1
  golamasya ca vidhāya nikṣipedratnajātiṣu varāṇi peṣayet /Context
RRÅ, R.kh., 2, 21.1
  aprasūtagavāṃ mūtre peṣayed raktamūlikām /Context
RRÅ, R.kh., 2, 29.1
  devadālīṃ harikrāntāmāranālena peṣayet /Context
RRÅ, R.kh., 2, 44.1
  narakeśasamaṃ kiṃcicchāgīkṣīreṇa peṣayet /Context
RRÅ, R.kh., 3, 24.2
  peṣayedravidugdhena tena mūṣāṃ pralepayet //Context
RRÅ, R.kh., 4, 16.2
  peṣayetsahadevyātha lepayet tāmrasaṃpuṭam //Context
RRÅ, R.kh., 5, 34.1
  balāṃ cātibalāṃ gandhaṃ peṣayetkacchapāsthi ca /Context
RRÅ, R.kh., 6, 20.2
  peṣayitvā pacetsthālyāṃ lauhadarvyā vicālayet //Context
RRÅ, R.kh., 6, 23.1
  ebhiśca peṣayeccābhraṃ pratyekaṃ taṃ tryahaṃ tryaham /Context
RRÅ, R.kh., 6, 25.2
  peṣayedamlavargeṇa cāmle bhāvyaṃ dinatrayam //Context
RRÅ, R.kh., 7, 5.1
  tatphalair daśabhir deyaṃ ruddhvā puṭaṃ ca peṣayet /Context
RRÅ, R.kh., 7, 16.2
  amlavetasadhānyāmlameṣīmūtreṇa peṣayet //Context
RRÅ, R.kh., 7, 21.2
  dinaṃ rambhādravaiḥ pacyāttaddhṛtvā peṣayedghṛtaiḥ //Context
RRÅ, R.kh., 8, 15.1
  ādāya peṣayedamlair mṛnnāgaṃ cāṣṭamāṃśakam /Context
RRÅ, R.kh., 8, 35.1
  snukkṣīraiḥ peṣayettāmraṃ tārapatrāṇi lepayet /Context
RRÅ, R.kh., 8, 35.2
  ruddhvā gajapuṭe pacyāt pūrvoktaiḥ peṣayetpunaḥ //Context
RRÅ, R.kh., 8, 40.1
  athavā gandhatālena lepyaṃ jambīrapeṣitam /Context
RRÅ, R.kh., 8, 48.2
  khaṭikā lavaṇaṃ takrair āranālaiśca peṣayet //Context
RRÅ, R.kh., 8, 56.2
  saptāṃśena punardagdhaṃ dattvā drāvaiśca peṣayet //Context
RRÅ, R.kh., 8, 57.2
  tāmrasya hiṅgulaṃ sūtaṃ jambīrāmlena peṣayet //Context
RRÅ, R.kh., 9, 9.2
  gopālī tumbururdantī tulyagomūtrapeṣitam //Context
RRÅ, R.kh., 9, 13.1
  hiṅgulasya palān pañca nārīstanyena peṣayet /Context
RRÅ, R.kh., 9, 31.1
  kuṭṭayellohadaṇḍena peṣayettriphalājalaiḥ /Context
RRÅ, V.kh., 10, 31.2
  dhmātavyaṃ dvaṃdvaliptāyāṃ khoṭamamlena peṣitam //Context
RRÅ, V.kh., 11, 33.2
  peṣayedamlavargeṇa taddravairmardayedrasam //Context
RRÅ, V.kh., 13, 84.3
  strīstanyaiḥ peṣito lepo dvaṃdvamelāpane hitaḥ //Context
RRÅ, V.kh., 13, 85.2
  guṃjā narakapālaṃ ca ṭaṃkaṇaṃ peṣayetsamam /Context
RRÅ, V.kh., 13, 89.1
  viṣaṃ chuchundarīmāṃsaṃ ṭaṃkaṇaṃ samapeṣitam /Context
RRÅ, V.kh., 14, 46.2
  dhānyāmlaiḥ peṣayettulyaṃ taddravairmardayedrasam //Context
RRÅ, V.kh., 15, 9.1
  asya tulyaṃ mṛtaṃ nāgaṃ sarvamamlena peṣayet /Context
RRÅ, V.kh., 15, 28.2
  peṣayenmātuluṃgāmlaistena kalkena lepayet //Context
RRÅ, V.kh., 16, 91.2
  sauvīrāñjanatulyāṃśaṃ nārīstanyena peṣayet //Context
RRÅ, V.kh., 16, 101.2
  peṣayenmātuliṃgāmlaistena mūṣāṃ pralepayet //Context
RRÅ, V.kh., 16, 110.1
  mūlamīśvaraliṅgyutthaṃ śigrumūlaṃ ca peṣayet /Context
RRÅ, V.kh., 19, 11.1
  mañjiṣṭhāyāḥ kaṣāyeṇa peṣayenmatsyakajjalam /Context
RRÅ, V.kh., 19, 22.2
  tvacāriṣṭaphalānāṃ tu jalena saha peṣayet /Context
RRÅ, V.kh., 19, 61.1
  sarvatulyāṃ bilvamajjām ajākṣīreṇa peṣayet /Context
RRÅ, V.kh., 19, 62.2
  tvagvarjyaṃ ca kaṇā tulyaṃ meṣīkṣīreṇa peṣayet //Context
RRÅ, V.kh., 19, 93.1
  niṣkamātraṃ ca karpūraṃ kṣiptvā tasmiṃśca peṣayet /Context
RRÅ, V.kh., 19, 113.1
  pūrvadrāveṇa tatsarvaṃ peṣitaṃ golakīkṛtam /Context
RRÅ, V.kh., 19, 117.2
  viṃśatyaṃśaṃ kṣipettasmin peṣitaṃ śubhrataṇḍulam //Context
RRÅ, V.kh., 2, 36.2
  ādāya pūrvajaṃ vajratāle matkuṇapeṣite //Context
RRÅ, V.kh., 20, 59.1
  gaṃdhakaṃ ṭaṃkaṇaṃ tulyaṃ bhānudugdhena peṣayet /Context
RRÅ, V.kh., 20, 80.2
  raktacitrakamūlāni bhallātatailapeṣitam //Context
RRÅ, V.kh., 20, 117.2
  śilāgaṃdhakamākṣīkair bhūnāgadravapeṣitaiḥ //Context
RRÅ, V.kh., 20, 122.1
  tālakaṃ saiṃdhavaṃ tulyaṃ bhūnāgadravapeṣitam /Context
RRÅ, V.kh., 3, 32.2
  trivarṣarūḍhakārpāsamūlamādāya peṣayet //Context
RRÅ, V.kh., 3, 36.1
  vaikrāntabhasmanā sārdhaṃ peṣayedamlavetasam /Context
RRÅ, V.kh., 3, 40.1
  bhūnāgaṃ gandhakaṃ vātha nārīstanyena peṣayet /Context
RRÅ, V.kh., 3, 73.2
  tataḥ kośātakībījacūrṇena saha peṣayet //Context
RRÅ, V.kh., 3, 109.2
  peṣayedyāmamātraṃ tu ruddhvā gajapuṭe pacet //Context
RRÅ, V.kh., 4, 16.2
  bhāvayetpeṣayettacca chāyāśuṣkaṃ punaḥ punaḥ //Context
RRÅ, V.kh., 4, 41.2
  mṛtapiṣṭipalaikaṃ tu peṣayedvāsakadravaiḥ //Context
RRÅ, V.kh., 4, 87.1
  gaṃdhakaṃ tālakaṃ śulvaṃ samahiṃgulapeṣitam /Context
RRÅ, V.kh., 4, 153.2
  pādāṃśaṃ ṭaṅkaṇaṃ dattvā yāmamamlena peṣayet //Context
RRÅ, V.kh., 5, 37.1
  gairikaṃ bhāgavṛddhyāṃśamāranālena peṣayet /Context
RRÅ, V.kh., 6, 19.1
  peṣayettena kalkena nāgacūrṇaṃ vimardayet /Context
RRÅ, V.kh., 7, 47.2
  tenaiva śatabhāgena kṣaudreṇa saha peṣayet //Context
RRÅ, V.kh., 7, 85.2
  kṛṣṇābhrakaṃ tu bhāgaikaṃ sarvaṃ stanyena peṣayet //Context
RRÅ, V.kh., 7, 113.2
  stanyena peṣitaṃ tulyaṃ piṣṭīṃ tena pralepayet //Context
RRÅ, V.kh., 8, 19.1
  gorambhā hyauṣadhī nāma naramūtreṇa peṣayet /Context
RRÅ, V.kh., 8, 26.1
  tatpuṣpaṃ haritālaṃ ca meṣīdugdhena peṣayet /Context
RRÅ, V.kh., 8, 34.1
  meṣaśṛṅgyāstu pañcāṅgaṃ strīstanyena tu peṣayet /Context
RRÅ, V.kh., 8, 87.1
  bījānyuttaravāruṇyāḥ strīstanyena tu peṣayet /Context
RRÅ, V.kh., 8, 96.1
  palāśamūlajaṃ kṣāraṃ phaṭkirī cāmlapeṣitam /Context
RRÅ, V.kh., 8, 140.1
  piṣṭvātha lavaṇaṃ kiṃcit kṣiptvā tatraiva peṣayet /Context
RRÅ, V.kh., 9, 2.2
  strīstanyaiḥ peṣitaṃ lepyaṃ mūṣāyāṃ dvaṃdvamelakam //Context
RRÅ, V.kh., 9, 6.2
  bālavatsapurīṣaṃ ca strīstanyena tu peṣayet /Context
RRÅ, V.kh., 9, 8.1
  strīstanyaiḥ peṣitaṃ sarvaṃ mūṣālepaṃ tu kārayet /Context
RRÅ, V.kh., 9, 21.1
  meṣaśṛṃgyāstu pañcāṅgaṃ strīstanyena tu peṣayet /Context
RRS, 11, 116.1
  devadālīṃ harikrāntāmāranālena peṣayet /Context
RRS, 3, 79.1
  upalairdaśabhirdeyaṃ puṭaṃ ruddhvātha peṣayet /Context
RRS, 5, 115.1
  hiṅgulasya palānpañca nārīstanyena peṣayet /Context
RRS, 5, 121.1
  matsyākṣīgandhabāhlīkairlakucadravapeṣitaiḥ /Context
RRS, 5, 229.2
  śītalībhūtamūṣāyāḥ khoṭamāhṛtya peṣayet //Context
RRS, 9, 29.1
  suślakṣṇaṃ peṣayitvā tu vāraṃ vāraṃ punaḥ punaḥ /Context
RSK, 3, 2.1
  raseṣūktaṃ viṣaṃ grāhyaṃ tulyaṃ ṭaṅkaṇapeṣitam /Context
ŚdhSaṃh, 2, 12, 292.2
  tryahe'tīte samuddhṛtya śoṣayenmṛdu peṣayet //Context