Fundstellen

RRS, 11, 33.2
  mardanākhyaṃ hi yatkarma tatsūtaguṇakṛd bhavet //Kontext
RRS, 11, 93.2
  tadvat tejinīkolakākhyaphalajaiś cūrṇaṃ tilaṃ pattrakaṃ tapte khallatale nidhāya mṛdite jātā jalūkā varā //Kontext
RRS, 2, 19.2
  ardhebhākhyapuṭais tadvat saptavāraṃ puṭet khalu //Kontext
RRS, 2, 86.1
  vidhāya golaṃ lavaṇākhyayantre paceddinārdhaṃ mṛduvahninā ca /Kontext
RRS, 4, 5.1
  padmarāgendranīlākhyau tathā marakatottamaḥ /Kontext
RRS, 4, 7.2
  nīlākhyagomedavidūrakaṃ ca krameṇa mudrādhṛtamiṣṭasiddhyai //Kontext
RRS, 4, 9.0
  māṇikyaṃ padmarāgākhyaṃ dvitīyaṃ nīlagandhi ca //Kontext
RRS, 8, 39.1
  vidyādharākhyayantrasthād ārdrakadrāvamarditāt /Kontext
RRS, 8, 48.2
  ayaṃ hi kharvaṇākhyena lokanāthena kīrtitaḥ //Kontext
RRS, 8, 49.2
  kṛṣṇavarṇaṃ hi tatproktaṃ dhautākhyaṃ rasavādibhiḥ //Kontext
RRS, 8, 63.2
  peṣaṇaṃ mardanākhyaṃ syādbahirmalavināśanam //Kontext
RRS, 9, 21.1
  sthālyantare kapotākhyaṃ puṭaṃ karṣāgninā sadā /Kontext
RRS, 9, 55.1
  vanopalaiḥ puṭaṃ deyaṃ kapotākhyaṃ na cādhikam /Kontext