References

RAdhy, 1, 206.1
  maṇimantrauṣadhebhyo 'pi prabhāvātiśayo mahān /Context
RArṇ, 1, 14.1
  śūnyapāpo mantrayājī na piṇḍaṃ dhārayet kvacit /Context
RArṇ, 1, 22.2
  tasya mantrāśca sidhyanti yo 'śnāti mṛtasūtakam //Context
RArṇ, 1, 44.2
  uttamo mantravādastu rasavādo mahottamaḥ //Context
RArṇ, 1, 45.1
  mantratantraparijñāne rasayogasya dūṣakāḥ /Context
RArṇ, 10, 16.0
  mantradhyānādinā tasya kṣīyate pañcamī gatiḥ //Context
RArṇ, 12, 185.2
  vakṣyamāṇena mantreṇa kuryāt saṃgrahaṇaṃ tathā //Context
RArṇ, 12, 186.3
  ṣaṇmāsena tathā vallīṃ mantrapūtena rakṣayet //Context
RArṇ, 12, 194.2
  candrodakaṃ tu saṃgṛhya mantrayuktaṃ sumantritam /Context
RArṇ, 12, 242.0
  tasya mantraṃ pravakṣyāmi triṣu lokeṣu durlabham //Context
RArṇ, 12, 243.2
  tilāṃśca taṇḍulāṃścaiva mantreṇānena sarṣapān /Context
RArṇ, 12, 245.2
  saptābhimantritaṃ kṛtvā mantreṇānena tajjalam /Context
RArṇ, 14, 20.2
  tasya mantraṃ pravakṣyāmi tridaśairapi durlabham //Context
RArṇ, 14, 23.0
  śrīṃ hrīṃ aiṃ ramā śaktiśca tārākhyo mantro'yaṃ sarvasiddhidaḥ //Context
RArṇ, 15, 38.2
  rasamṛtyuṃjayo mantraḥ sadā japyo hṛdantare /Context
RArṇ, 15, 38.4
  bhasmoddhūlitasarvāṅgo mantradhyānaparāyaṇaḥ /Context
RArṇ, 4, 1.2
  yantramūṣāgnimānāni na jñātvā mantravedyapi /Context
RArṇ, 4, 23.1
  mantrauṣadhisamāyogāt susiddhaṃ kurute hy ayam /Context
RArṇ, 4, 23.2
  mantro'ghoro'tra japtavyo japānte pūjayedrasam //Context
RArṇ, 4, 61.2
  mantreṇa racayecchuddhiṃ bhūmiṃ tenaiva śodhayet //Context
RCint, 3, 6.2
  nikṣipya siddhamantreṇa rakṣitaṃ dvitrisevakaiḥ //Context
RCint, 3, 217.3
  divārātraṃ japenmantraṃ nāsatyavacanaṃ vadet //Context
RCint, 7, 40.0
  viṣavegāniti jñātvā mantratantrairvināśayet //Context
RCint, 8, 170.2
  bandhaṃ gṛhṇāti yathā madhvapṛthaktvena idamiha dṛṣṭopakaraṇametad adṛṣṭaṃ tu mantreṇa //Context
RCūM, 10, 82.2
  mantreṇānena mudrāmbho nipītaṃ saptamantritam //Context
RCūM, 3, 29.1
  bhūtavigrahamantrajñāste yojyā nidhisādhane /Context
RMañj, 1, 10.2
  na teṣāṃ sidhyate kiṃcinmaṇimantrauṣadhādikam //Context
RMañj, 1, 11.1
  mantrasiddho mahāvīro niścalaḥ śivavatsalaḥ /Context
RMañj, 4, 26.1
  viṣavegāṃśca vijñāya mantratantrair vināśayet /Context
RMañj, 4, 27.0
  sarvaviṣavināśārthaṃ procyate mantra uttamaḥ //Context
RMañj, 4, 31.2
  viṣaṃ dṛṣṭvā yadā mantrī mantramāvartayetsakṛt /Context
RRÅ, R.kh., 1, 4.1
  mantriṇāṃ mantrasiddhyarthaṃ vividhāścaryakāraṇam /Context
RRÅ, R.kh., 1, 32.2
  aghoreṇa ca mantreṇa rasasaṃskārapūjanam //Context
RRÅ, R.kh., 4, 54.2
  sā mānuṣī mantrakṛtā śiphādyaiḥ sā rākṣasī śastrakṛtādibhiryā //Context
RRÅ, R.kh., 9, 12.2
  ādau mantrastataḥ karma yathākartavyam ucyate //Context
RRÅ, V.kh., 1, 13.1
  mantrasiddho mahāvīro niścalaḥ śivavatsalaḥ /Context
RRÅ, V.kh., 1, 16.2
  atyantasādhakāḥ śāntā mantrārādhanatatparāḥ //Context
RRÅ, V.kh., 1, 19.2
  na teṣāṃ sidhyate kiṃcinmaṇimantrauṣadhādikam //Context
RRÅ, V.kh., 1, 32.3
  vāṅmāyāṃ śrīmadghoreṇa mantrarājena vārcayet //Context
RRÅ, V.kh., 1, 38.1
  pūjayennāmamantraistu praṇavādinamo'ntakaiḥ /Context
RRÅ, V.kh., 1, 51.1
  athājñayā gurormantraṃ lakṣaṃ lakṣaṃ pṛthagjapet /Context
RRÅ, V.kh., 1, 74.1
  anyathā cedvimūḍhātmā mantradīkṣākramaṃ vinā /Context
RRÅ, V.kh., 18, 183.2
  teṣāṃ karma vicārya sāramakhilaṃ spaṣṭīkṛtaṃ tanmayā yaḥ kaścid gurutantramantraniratastasyaiva siddhaṃ bhavet //Context
RRÅ, V.kh., 19, 123.2
  devānāṃ divyadhūpo'yaṃ mantrāṇāṃ sādhane hitaḥ //Context
RRÅ, V.kh., 19, 127.3
  sarvasaubhāgyajanakaḥ sarvamantro'ghanāyakaḥ //Context
RRÅ, V.kh., 19, 138.2
  tanmūlaṃ dhānyarāśau ca kṣiptvā mantravidhānataḥ //Context
RRÅ, V.kh., 20, 96.2
  mantrapūjāṃ tataḥ kṛtvā puṣye grāhya phalāni vai //Context
RRÅ, V.kh., 20, 143.1
  siddhairgaṇaiḥ suravarai rasasiddhikāmair baddhaṃ haṭhātparamamantrabalena taiśca /Context
RRÅ, V.kh., 20, 143.2
  tasmād viśiṣṭam anujaiḥ kṛtamantrajāpaiḥ kāryaṃ tato rasavare varabandhanaṃ ca //Context
RRS, 2, 133.1
  mantreṇānena mudrāmbho nipītaṃ saptamantritam /Context
RRS, 5, 99.0
  ādau mantrastataḥ karma kartavyaṃ mantra ucyate //Context
RRS, 5, 99.0
  ādau mantrastataḥ karma kartavyaṃ mantra ucyate //Context
RRS, 5, 100.1
  oṃ amṛtodbhavāya svāhā anena mantreṇa lohamāraṇam /Context
RRS, 7, 30.0
  nigrahamantrajñāste yojyā nidhisādhane //Context
RSK, 3, 3.1
  nīlakaṇṭhākhyamantreṇa viṣaṃ saptābhimantritam /Context
RSK, 3, 16.1
  āhlādinī buddhirūpā yoge mantre ca siddhidā /Context