Fundstellen

RArṇ, 1, 7.3
  sādhu pṛṣṭaṃ tvayā devi bhaktānāṃ hitakāmyayā //Kontext
RArṇ, 12, 207.1
  lokānāṃ tu hitārthāya ghoraśaktir vyavasthitā /Kontext
RArṇ, 12, 233.2
  dānavānāṃ hitārthāya mṛtānāṃ devasaṃgare //Kontext
RCint, 8, 61.1
  tacchiṣyavacanaṃ śrutvā lokānāṃ hitakāmyayā /Kontext
RCint, 8, 240.1
  abhyāsena nihanti mṛtyupalitaṃ kāmeśvaro vatsarāt sarveṣāṃ hitakāriṇā nigaditaḥ śrīnityanāthena saḥ /Kontext
RCūM, 11, 23.2
  śuddhagandhakasevāyāṃ tyajedrogahitena hi //Kontext
RCūM, 16, 35.2
  śaśadharaparipāṭyā grāsayogena sa syāt sasukhahitaśatāyurmuktavārdhakyadoṣaḥ //Kontext
RMañj, 4, 26.2
  sādhakānāṃ hitārthāya sadāśivamukhodgataḥ //Kontext
RMañj, 6, 314.1
  abhyāsena nihanti mṛtyupalitaṃ kāmeśvaro vatsarāt sarveṣāṃ hitakārako nigaditaḥ śrīvaidyanāthena yaḥ /Kontext
RPSudh, 3, 59.0
  mayāpi sadvaidyahitāya nūnaṃ pradarśiteyaṃ khalu roganāśinī //Kontext
RRÅ, R.kh., 1, 3.1
  vaidyānāṃ yaśase'rthāya vyādhitānāṃ hitāya ca /Kontext
RRÅ, R.kh., 1, 4.2
  pañcakhaṇḍam idaṃ śāstraṃ sādhakānāṃ hitapradam //Kontext
RRÅ, R.kh., 1, 17.1
  vyādhitānāṃ hitārthāya proktaṃ nāgārjunena yat /Kontext
RRÅ, R.kh., 1, 22.3
  tattallokahitārthāya prakaṭīkriyate 'dhunā //Kontext
RRÅ, V.kh., 1, 11.1
  sādhakānāṃ hitārthāya prakaṭīkriyate'dhunā /Kontext
RRÅ, V.kh., 18, 98.2
  vārtikānāṃ hitārthāya mayā tatprakaṭīkṛtam //Kontext
RRÅ, V.kh., 2, 1.1
  bhaktyā śāstravicāraṇādanudinaṃ pūjāvidheḥ pālanāt svātmānandanimajjanāt parahitāt kāryakriyāgopanāt /Kontext
RRÅ, V.kh., 3, 128.2
  pavibaligaganānāṃ sarvalohe viśeṣād gaditamiha hitārthaṃ vārtikānāṃ vibhūtyai //Kontext
RRÅ, V.kh., 5, 56.2
  lābhārthapādadaśamāṃśakaropadeśaḥ prokto mayā sakalalokahitāya satyam //Kontext
RRÅ, V.kh., 8, 144.2
  sugamamapi ca tāraṃ sūtaśulbārayogaiḥ dalam atimalahīnaṃ vārtikānāṃ hitārtham //Kontext
RSK, 3, 3.2
  auṣadhe ca rase caiva dātavyaṃ hitamicchatā //Kontext