References

RCint, 3, 47.2
  dviguṇe gandhake jīrṇe sarvakuṣṭhaharaḥ paraḥ //Context
RCint, 5, 23.1
  śuddhagandho haredrogānkuṣṭhamṛtyujvarādikān /Context
RCint, 6, 79.2
  plīhakuṣṭhajaṭharāmaśūlajicchleṣmavātaharaṇaṃ ravināma //Context
RCint, 6, 83.1
  tṛṣṇāmaśothaśūlārśaḥkuṣṭhapāṇḍutvamehajit /Context
RCint, 7, 28.2
  caturmāse haredrogān kuṣṭhalūtādikānapi //Context
RCint, 7, 108.1
  mākṣikaṃ tiktamadhuraṃ mohārśaḥkrimikuṣṭhanut /Context
RCint, 7, 118.2
  mehakuṣṭhaharaṃ rucyaṃ medhāgnivardhanam //Context
RCint, 8, 77.2
  hanti vātaṃ tathā pittaṃ kuṣṭhāni viṣamajvaram //Context
RCint, 8, 209.1
  kuṣṭhamaṣṭādaśavidhaṃ pramehān viṃśatiṃ tathā /Context
RCint, 8, 273.2
  kuṣṭhamaṣṭādaśavidhaṃ pāṇḍurogān pramehakān //Context