Fundstellen

BhPr, 1, 8, 19.2
  dāhacchedaghanairnaṣṭaṃ rūpyaṃ duṣṭaṃ prakīrtitam //Kontext
BhPr, 1, 8, 25.2
  lauhanāgayutaṃ ceti śulbaṃ duṣṭaṃ prakīrtitam //Kontext
BhPr, 2, 3, 44.2
  dāhacchedaghanair naṣṭaṃ rūpyaṃ duṣṭaṃ prakīrtitam //Kontext
BhPr, 2, 3, 54.2
  lohanāgayutaṃ ceti śulvaṃ duṣṭaṃ prakīrtitam //Kontext
MPālNigh, 4, 60.2
  māṅgalyā dhāraṇāddāhaduṣṭagrahaviṣāpahāḥ //Kontext
RArṇ, 11, 216.2
  kramate vyādhisaṃghāte grasate duṣṭam āmayam //Kontext
RCūM, 10, 67.2
  yakṣmāṇaṃ kṣaraṇaṃ ca pāṇḍugudajaṃ śvāsaṃ ca kāsāmayaṃ duṣṭāṃ ca grahaṇīm uraḥkṣatamukhān rogāñjayeddehakṛt //Kontext
RCūM, 12, 6.2
  cipiṭaṃ laghu vakraṃ ca māṇikyaṃ duṣṭam aṣṭadhā //Kontext
RCūM, 14, 23.2
  ojodhātuvivardhanaṃ balakaraṃ pāṇḍvāmayadhvaṃsanaṃ vṛṣyaṃ sarvaviṣāpahaṃ garaharaṃ duṣṭagrahaṇyādinut //Kontext
RCūM, 14, 70.2
  gulmaplīhayakṛtkṣayāgnisadanaṃ mehaṃ ca mūlāmayaṃ duṣṭāṃ ca grahaṇīṃ hared dhruvamidaṃ tatsomanāthābhidham //Kontext
RPSudh, 6, 52.2
  grahaṇīṃ nāśayed duṣṭāṃ śūlārtiśvāsakāsakam //Kontext
RPSudh, 7, 15.2
  duṣṭaṃ tārkṣyaṃ cauṣadhenopayojyaṃ kāsaṃ śvāsaṃ sannipātāgnimāṃdyam //Kontext
RRS, 2, 70.2
  yakṣmāṇaṃ jaraṇaṃ ca pāṇḍugudajaṃ śvāsaṃ ca kāsāmayaṃ duṣṭāṃ ca grahaṇīm uraḥkṣatamukhān rogāñjayed dehakṛt //Kontext
RRS, 4, 12.2
  cipiṭaṃ laghu vakraṃ ca māṇikyaṃ duṣṭamaṣṭadhā //Kontext
RRS, 5, 19.2
  ojodhātuvivardhanaṃ balakaraṃ pāṇḍvāmayadhvaṃsanaṃ pathyaṃ sarvaviṣāpahaṃ garaharaṃ duṣṭagrahaṇyādinut //Kontext
RRS, 5, 66.2
  gulmaplīhayakṛtkṣayāgnisadanaṃ mehaṃ ca mūlāmayaṃ duṣṭāṃ ca grahaṇīṃ hared dhruvam idaṃ śrīsomanāthābhidham //Kontext
RSK, 3, 4.1
  nānārasauṣadhairye tu duṣṭā yāntīha no gadāḥ /Kontext