Fundstellen

RRÅ, V.kh., 1, 20.2
  iha loke sukhaṃ nāsti paraloke tathaiva ca //Kontext
RRÅ, V.kh., 12, 37.1
  sādhakānāṃ sudhīrāṇām iha loke paratra ca /Kontext
RRÅ, V.kh., 18, 1.1
  drutiriha paripācyā jārayet pāradendre munigaṇitam athāsau sāritaḥ koṭivedhī /Kontext
RRÅ, V.kh., 19, 1.2
  ratnādīnāṃ viśeṣāt karaṇamiha śubhaṃ gaṃdhavādaṃ samagraṃ jñātvā tattat susiddhaṃ hyanubhavapathagaṃ pāvanaṃ paṇḍitānām //Kontext
RRÅ, V.kh., 3, 128.2
  pavibaligaganānāṃ sarvalohe viśeṣād gaditamiha hitārthaṃ vārtikānāṃ vibhūtyai //Kontext
RRÅ, V.kh., 8, 144.1
  abhinavasukhasādhyaiḥ sādhane yuktigarbhairgaditamiha susiddhaṃ stambhanaṃ śuddhabaṃge /Kontext