References

RHT, 10, 12.2
  evaṃ tribhiriha vāraiḥ śulvasamaṃ bhavati rañjakaṃ haimam //Context
RHT, 13, 8.2
  na ca bāhyadrutiyogastatkathamiha badhyate sūtaḥ //Context
RHT, 15, 6.1
  gaganadrutiriha satve jñeyo hi rasasya sampradāyo 'yam /Context
RHT, 18, 4.1
  ekonapañcāśadbhāgāstārasyeha tathaiva śulvasya /Context
RHT, 4, 2.1
  niścandrikaṃ hi gaganaṃ vāsitamapi vāsanābhir iha śatadhā /Context
RHT, 4, 16.2
  vāraistribhiriha satvaṃ bhavati rasendrabandhakāri param //Context
RHT, 5, 1.2
  na ca bāhyadrutiyogastatkathamiha badhyate sūtaḥ //Context