References

RCint, 3, 193.2
  sūtasya guñjāvṛddhyā māṣakamātraṃ parā mātrā //Context
RCint, 3, 195.1
  tīkṣṇābhrakāntamāṣaikaṃ prāyo mātreti kīrtitā /Context
RCint, 6, 40.2
  anayormātrā yuktyanusāriṇī tato mriyata iti śeṣaḥ //Context
RCint, 7, 29.1
  yavāṣṭakaṃ bhavedyāvadabhyastaṃ tilamātrayā /Context
RCint, 7, 30.1
  prathame sārṣapī mātrā dvitīye sarṣapadvayam /Context
RCint, 7, 37.1
  mātrādhikaṃ yadā martyaḥ pramādādbhakṣayedviṣam /Context
RCint, 8, 4.1
  mātrāvṛddhiḥ kāryā tulyāyāmupakṛtau kramādviduṣā /Context
RCint, 8, 4.2
  mātrāhrāsaḥ kāryo vaiguṇye tyāgasamaye ca //Context
RCint, 8, 113.1
  pañcapalādirmātrā tadabhāve tadanusārato grāhyam /Context
RCint, 8, 160.2
  stabhnāti tṛṭkṣudhau param adhikādhikamātrayā kṣiptam //Context
RCint, 8, 233.0
  mātrā palaṃ tvarddhapalaṃ syātkarṣaṃ tu kanīyasī //Context