Fundstellen

BhPr, 2, 3, 139.1
  lohasthitaṃ nimbaguḍūcisarpiryavair yathāvat paribhāvayettat /Kontext
RAdhy, 1, 141.1
  yavākhyākadalīśigruciñcāphalapunarnavā /Kontext
RArṇ, 10, 33.2
  ṣaṭsiddhārthāśca deveśi yavastvekaḥ prakīrtitaḥ //Kontext
RArṇ, 10, 34.1
  ṣaḍyavairekaguñjā syāt ṣaḍguñjāścaikamāṣakaḥ /Kontext
RArṇ, 12, 274.2
  taccūrṇaṃ yavamātraṃ tu bhakṣayenmadhusarpiṣā /Kontext
RArṇ, 14, 119.1
  tenaiva yavamātreṇa vaṅgaṃ stambhayati kṣaṇāt /Kontext
RArṇ, 14, 131.2
  raso'yaṃ yavamātreṇa vaṅgaṃ stambhayati kṣaṇāt //Kontext
RCint, 6, 67.1
  yavavṛddhyā prayoktavyaṃ hema guñjāṣṭakaṃ raviḥ /Kontext
RCint, 7, 29.1
  yavāṣṭakaṃ bhavedyāvadabhyastaṃ tilamātrayā /Kontext
RCint, 7, 32.2
  yavamātraṃ viṣaṃ deyaṃ tṛtīye saptake kramāt //Kontext
RCint, 7, 33.2
  yavamātraṃ grasetsvastho guñjāmātraṃ tu kuṣṭhavān //Kontext
RCint, 8, 47.2
  nīlikā girikarṇyarkakṛṣṇadhattūrakaṃ yavāḥ //Kontext
RCūM, 10, 70.1
  tattadrogānupānena yavamātraṃ niṣevitam /Kontext
RCūM, 11, 75.2
  bhajedenaṃ virekārthaṃ grāhibhiryavamātrayā //Kontext
RCūM, 16, 45.1
  jātaḥ sūtas triguṇagaganagrāsasaṃpuṣṭamūrtir bhasmībhūtaṃ yavaparimitaṃ vajrabhasmādiyuktam /Kontext
RKDh, 1, 1, 262.1
  yavapramāṇaliptāyāṃ dṛḍhamṛttikayā punaḥ /Kontext
RKDh, 1, 2, 62.2
  ṣaṭ siddhārthāśca deveśi yavastvekaḥ prakīrtitaḥ //Kontext
RKDh, 1, 2, 63.1
  ṣaḍyavairekaguñjā syāt ṣaḍguñjāś caikamāṣakaḥ /Kontext
RMañj, 4, 18.2
  yavamātraṃ viṣaṃ deyaṃ tṛtīye saptake kramāt //Kontext
RMañj, 4, 19.2
  yavamātraṃ graset svastho guñjāmātraṃ tu kuṣṭhavān //Kontext
RPSudh, 3, 38.1
  rasavarasya śubhaṃ hi vipācanaṃ yavamito rasarājavaras tadā /Kontext
RPSudh, 6, 7.2
  yavābhā guṭikā kāryā śuṣkā kupyāṃ nidhāya ca //Kontext
RPSudh, 6, 60.2
  yavamātraṃ bhajedenaṃ virekārthaṃ na saṃśayaḥ //Kontext
RRÅ, R.kh., 4, 24.1
  saptāhānte samuddhṛtya yavamānaṃ jvarāpaham /Kontext
RRÅ, V.kh., 3, 90.1
  yavasūraṇabhūdhātrīmāṇḍūkīkaravīrakaiḥ /Kontext
RRS, 10, 68.0
  kṣāratrayaṃ samākhyātaṃ yavasarjikaṭaṅkaṇam //Kontext
RRS, 10, 69.1
  palāśamuṣkakakṣārau yavakṣāraḥ suvarcikā /Kontext
RRS, 11, 2.2
  ṣaṭsiddhārthena deveśi yavastvekaḥ prakīrtitaḥ //Kontext
RRS, 11, 3.1
  ṣaḍyavair ekaguñjā syāttriguñjo valla ucyate /Kontext
RRS, 11, 5.1
  ṣaḍrajaḥ sarṣapaḥ proktastaiḥ ṣaḍbhiryava īritaḥ /Kontext
RRS, 11, 5.2
  ekā guñjā yavaiḥ ṣaḍbhirniṣpāvastu dviguñjakaḥ //Kontext
RRS, 3, 123.1
  bhajedenaṃ virekārthaṃ grāhibhiryavamātrayā /Kontext
RSK, 3, 5.1
  śreṣṭhamadhyāvarā mātrā aṣṭaṣaṭkacaturyavāḥ /Kontext
ŚdhSaṃh, 2, 11, 77.2
  yavāstiktā ghṛtaṃ kṣaudraṃ yathālābhaṃ vicūrṇayet //Kontext