References

RRÅ, R.kh., 1, 29.1
  gireḥ sphoṭo hyasahyāgner doṣānmoha upajāyate /Context
RRÅ, R.kh., 2, 20.2
  etāḥ samastā vyastā vā deyā hyaṣṭādaśādhikāḥ //Context
RRÅ, R.kh., 3, 41.1
  etāḥ samastā vyastā vā deyā hyaṣṭādaśādhikāḥ /Context
RRÅ, R.kh., 3, 44.1
  adhastuṣāgninā tapto hyakṣīṇastiṣṭhate yadā /Context
RRÅ, R.kh., 5, 8.1
  tadvahnijvalitā deśe hṛtvā dhāryā hyadhomukhā /Context
RRÅ, R.kh., 6, 4.2
  darduro nihito hyagnau kurute darduradhvanim //Context
RRÅ, R.kh., 6, 13.1
  niścandraṃ jāyate hyabhraṃ yathā doṣeṣu yojayet /Context
RRÅ, R.kh., 6, 15.1
  niścandraṃ jāyate hyabhraṃ jarāmṛtyurujāpaham /Context
RRÅ, R.kh., 6, 42.2
  anupānaṃ vinā hyabhraṃ jarāmṛtyurujāpaham //Context
RRÅ, R.kh., 8, 3.1
  taile takre gavāṃ mūtre hyāranāle kulatthake /Context
RRÅ, R.kh., 8, 51.1
  gandhena tāmratulyena hyamlapiṣṭena lepayet /Context
RRÅ, R.kh., 8, 62.2
  kṣiptvā hyadho'rdhabhāgena deyā piṣṭāmlakairbudhaḥ //Context
RRÅ, R.kh., 9, 20.1
  evamaṣṭadinaṃ kuryāt trividhaṃ mriyate hyayaḥ /Context
RRÅ, R.kh., 9, 29.1
  ekaviṃśaddinenaiva mriyate trividhaṃ hyayaḥ /Context
RRÅ, R.kh., 9, 29.2
  mākṣikaṃ ca śilā hyamlair haridrā maricāni ca //Context
RRÅ, R.kh., 9, 53.2
  nighnanti yuktyā hyakhilāmayāni /Context
RRÅ, V.kh., 10, 13.1
  kharparasthe drute nāge brahmabījadalāni hi /Context
RRÅ, V.kh., 10, 26.1
  triguṇena hyanenaiva kartavyaṃ pratisāraṇam /Context
RRÅ, V.kh., 10, 55.1
  tatsamaṃ ṭaṃkaṇaṃ kṣiptvā hyamlavargeṇa bhāvayet /Context
RRÅ, V.kh., 10, 60.1
  bhāvayedamlavargeṇa tridinaṃ hyātape khare /Context
RRÅ, V.kh., 11, 1.1
  siddhaiḥ sūtavarasya karma vividhaṃ khyātaṃ vicitraiḥ kramaiḥ sādhyāsādhyavivekato hy anubhavan dṛṣṭvā samastaṃ mayā /Context
RRÅ, V.kh., 12, 28.2
  gartadvayaṃ samāṃśena hyadhogartaṃ suśodhitam //Context
RRÅ, V.kh., 12, 42.2
  arkaḥ punarnavā śigruryavaciñcā hyanukramāt //Context
RRÅ, V.kh., 12, 58.2
  siddhamūlīdravairyuktaiḥ pātanājjīryate hyalam //Context
RRÅ, V.kh., 12, 72.2
  saṃskāreṇa hyanenaiva nirmukhaścarati dhruvam //Context
RRÅ, V.kh., 12, 74.0
  saṃskāreṇa hyanenāpi nirmukhaṃ carati kṣaṇāt //Context
RRÅ, V.kh., 13, 34.2
  kṣālayedāranālaistu hyadhasthaṃ svarṇacūrṇavat //Context
RRÅ, V.kh., 13, 100.3
  abhiṣeko hyayaṃ khyātaḥ kathyate tu matāntaram //Context
RRÅ, V.kh., 14, 14.2
  jārayetpūrvayogena hyevaṃ grāsacatuṣṭayam //Context
RRÅ, V.kh., 14, 30.2
  ekasyā mukhamadhye tu hyaparasyā mukhaṃ kṣipet //Context
RRÅ, V.kh., 15, 24.1
  samāṃśaṃ cūrṇayetsarvaṃ vāpo deyo hyanena vai /Context
RRÅ, V.kh., 15, 31.1
  dvaṃdvitaṃ pūrvayogena hyabhiṣiktaṃ ca kārayet /Context
RRÅ, V.kh., 16, 107.1
  jīrṇe yāvad bhavettattu hyamlaṃ tāvatkṣipanpacet /Context
RRÅ, V.kh., 17, 56.2
  saptāhaṃ bhāvayed gharme hyamlavargeṇa mardayet /Context
RRÅ, V.kh., 18, 142.3
  śabdavedhī bhavetso hi rasaḥ śaṃkarabhāṣitam //Context
RRÅ, V.kh., 18, 154.2
  mardayettaptakhalve tat caratyeva hi tatkṣaṇāt //Context
RRÅ, V.kh., 19, 1.2
  ratnādīnāṃ viśeṣāt karaṇamiha śubhaṃ gaṃdhavādaṃ samagraṃ jñātvā tattat susiddhaṃ hyanubhavapathagaṃ pāvanaṃ paṇḍitānām //Context
RRÅ, V.kh., 19, 42.2
  kṣiptvā cālyamayodarvyā hyavatārya suśītalam //Context
RRÅ, V.kh., 2, 13.1
  bandhūkaṃ karavīraṃ ca raktavargo hyayaṃ bhavet /Context
RRÅ, V.kh., 2, 14.1
  pītavargo hyayaṃ khyāto divyauṣadhigaṇaṃ śṛṇu /Context
RRÅ, V.kh., 2, 54.2
  alpakarmavidhibhūrisiddhidaṃ dehalohakaraṇe hi śasyate //Context
RRÅ, V.kh., 20, 22.2
  rasendro jāyate baddho hyakṣīṇo nātra saṃśayaḥ //Context
RRÅ, V.kh., 3, 1.1
  ṣaṭkāṣṭakaṃ hyaṣṭakamaṣṭakaṃ ca śodhyaṃ vimardyaṃ ca yathoditaṃ tat /Context
RRÅ, V.kh., 3, 34.2
  tālakāsīsasaurāṣṭrayor hyapāmārgasya bhasma ca //Context
RRÅ, V.kh., 3, 101.2
  niścandraṃ jāyate hyabhraṃ yojanīyaṃ rasāyane //Context
RRÅ, V.kh., 3, 102.0
  punarnavādyauṣadhāni khyātāni hyabhraśodhane //Context
RRÅ, V.kh., 4, 17.1
  śuddhaṃ sūtaṃ palaikaṃ ca mūṣāyāṃ hi nidhāpayet /Context
RRÅ, V.kh., 4, 163.2
  deyaṃ sadā sakalakīrtiśubhāptisiddhyai no cedvane vasatireva parā hi dhanyā //Context
RRÅ, V.kh., 7, 69.1
  tena vā mṛtanāgena hyamlapiṣṭena lepayet /Context
RRÅ, V.kh., 7, 91.1
  śatāṃśena hyanenaiva śulbaṃ bhavati kāñcanam /Context
RRÅ, V.kh., 7, 96.1
  tadbhasma gaṃdhatulyaṃ ca hyaṃdhamūṣāgataṃ dhamet /Context
RRÅ, V.kh., 8, 19.1
  gorambhā hyauṣadhī nāma naramūtreṇa peṣayet /Context
RRÅ, V.kh., 8, 55.2
  yāvat saptaguṇaṃ tīkṣṇaṃ dattvā dattvā dhameddhi tat //Context
RRÅ, V.kh., 8, 58.2
  tattulyaṃ gaṃdhakaṃ dattvā hyaṃdhamūṣāgataṃ dhamet //Context
RRÅ, V.kh., 8, 129.2
  pradeyaṃ kuṃtavedhena hyardhabījaṃ bhaveddalam //Context
RRÅ, V.kh., 8, 142.1
  phaṭkarīcūrṇamādāya kharpare hyadharottaram /Context
RRÅ, V.kh., 9, 42.1
  karṣaikaṃ drutasūtasya hyaṣṭaguṃjaṃ tu hāṭakam /Context
RRÅ, V.kh., 9, 54.1
  tathā hyabhrakapiṣṭī ca abhrasattvaṃ tṛtīyakam /Context
RRÅ, V.kh., 9, 64.2
  liptvā candrārkapatrāṇi hyaṃdhamūṣāgataṃ dhamet /Context