References

RRS, 10, 1.1
  mūṣā hi krauñcikā proktā kumudī karahāṭikā /Context
RRS, 10, 6.2
  cirādhmānasahā sā hi mūṣārtham atiśasyate /Context
RRS, 10, 13.1
  krauñcikā yantramātraṃ hi bahudhā parikīrtitā /Context
RRS, 10, 20.1
  krauñcikā yantramātre hi bahudhā parikīrtitā /Context
RRS, 10, 42.2
  pātālakoṣṭhikā hy eṣā mṛdūnāṃ sattvapātinī /Context
RRS, 10, 50.2
  cūrṇatvāddhi guṇāvāptistathā loheṣu niścitam //Context
RRS, 10, 84.2
  nīlakaḥ kanako'rkaśca vargo hy upaviṣātmakaḥ //Context
RRS, 10, 87.2
  gṛdhrasya kukkuṭasyāpi vinirdiṣṭo hi viḍgaṇaḥ /Context
RRS, 11, 32.2
  nairmalyārthaṃ hi sūtasya khalle dhṛtvā vimardayet //Context
RRS, 11, 33.2
  mardanākhyaṃ hi yatkarma tatsūtaguṇakṛd bhavet //Context
RRS, 11, 42.1
  itthaṃ hy adhaūrdhvapātena pātito 'sau yadā bhavet /Context
RRS, 11, 60.2
  yena yena hi cāñcalyaṃ durgrahatvaṃ ca naśyati /Context
RRS, 11, 60.3
  rasarājasya samprokto bandhanārtho hi vārttikaiḥ //Context
RRS, 11, 76.2
  nirjīvanāmā hi sa bhasmasūto niḥśeṣarogān vinihanti sadyaḥ //Context
RRS, 11, 84.1
  yasyābhrakaḥ ṣaḍguṇito hi jīrṇaḥ prāptāgnisakhyaḥ sa hi vṛddhanāmā /Context
RRS, 11, 84.1
  yasyābhrakaḥ ṣaḍguṇito hi jīrṇaḥ prāptāgnisakhyaḥ sa hi vṛddhanāmā /Context
RRS, 11, 86.1
  ayaṃ hi jāryamāṇastu nāgninā kṣīyate rasaḥ /Context
RRS, 11, 88.2
  akṣīṇaścāgnibaddho'sau khecaratvādikṛt sa hi //Context
RRS, 11, 92.2
  cūrṇatvaṃ paṭuvat prayāti nihato ghṛṣṭo na muñcenmalaṃ nirgandho dravati kṣaṇāt sa hi mahābandhābhidhāno rasaḥ //Context
RRS, 2, 18.2
  puṭedevaṃ hi ṣaḍvāraṃ paunarnavarasaiḥ saha //Context
RRS, 2, 21.1
  cūrṇābhraṃ śālisaṃyuktaṃ vastrabaddhaṃ hi kāñjike /Context
RRS, 2, 31.2
  adhaḥpātanakoṣṭhyāṃ hi dhmātvā sattvaṃ nipātayet //Context
RRS, 2, 39.2
  puṭedviṃśativāreṇa vārāheṇa puṭena hi //Context
RRS, 2, 53.2
  śyāmalaḥ kṛṣṇavarṇaśca karburaścāṣṭadhā hi saḥ //Context
RRS, 2, 58.1
  vindhyasya dakṣiṇe vāsti hy uttare vāsti sarvataḥ /Context
RRS, 2, 77.1
  mākṣīkadhātuḥ sakalāmayaghnaḥ prāṇo rasendrasya paraṃ hi vṛṣyaḥ /Context
RRS, 2, 107.2
  salile 'tha vilīnaṃ ca tacchuddhaṃ hi śilājatu //Context
RRS, 2, 113.2
  puṭitaṃ hi śilādhātu mriyate 'ṣṭagiriṇḍakaiḥ //Context
RRS, 2, 116.2
  kṣiptvā mūṣodare ruddhvā gāḍhairdhmātaṃ hi kokilaiḥ /Context
RRS, 2, 119.3
  tadvāntaṃ hi ghanībhūtaṃ saṃjātaṃ sasyakaṃ khalu //Context
RRS, 2, 139.0
  mahāraseṣu kaiściddhi capalaḥ parikīrtitaḥ //Context
RRS, 3, 21.1
  payaḥsvinno ghaṭīmātraṃ vāridhauto hi gandhakaḥ /Context
RRS, 3, 23.1
  iti śuddho hi gandhāśmā nāpathyairvikṛtiṃ vrajet /Context
RRS, 3, 28.1
  itthaṃ viśuddhastriphalājyabhṛṅgamadhvanvitaḥ śāṇamito hi līḍhaḥ /Context
RRS, 3, 35.2
  śuddhagandhakasevāyāṃ tyajedyogayutena hi //Context
RRS, 3, 38.2
  athāpāmārgatoyena satailamaricena hi //Context
RRS, 3, 50.0
  gairikaṃ sattvarūpaṃ hi nandinā parikīrtitam //Context
RRS, 3, 58.2
  ubhayaṃ samabhāgaṃ hi triphalāvellasaṃyutam //Context
RRS, 3, 81.2
  ekapraharamātraṃ hi randhramācchādya gomayaiḥ //Context
RRS, 3, 100.2
  kokilādvayamātraṃ hi dhmānātsattvaṃ tyajatyasau //Context
RRS, 3, 101.3
  nīlāñjanaṃ ca teṣāṃ hi svarūpamiha varṇyate //Context
RRS, 3, 113.2
  tatraikaṃ nālikākhyaṃ hi tadanyadreṇukaṃ matam //Context
RRS, 3, 114.2
  śyāmapītaṃ laghu tyaktasattvaṃ neṣṭaṃ hi reṇukam //Context
RRS, 3, 122.0
  sattvākarṣo 'sya na prokto yasmātsattvamayaṃ hi tat //Context
RRS, 3, 128.2
  saurāṣṭradeśe cotpannaḥ sa hi kampillakaḥ smṛtaḥ //Context
RRS, 3, 144.0
  tad abdhikṣārasaṃśuddhaṃ tasmācchuddhirna hīṣyate //Context
RRS, 4, 32.1
  uttamottamavarṇaṃ hi nīcavarṇaphalapradam /Context
RRS, 4, 47.1
  triṃśadbhāgamitaṃ hi vajrabhasitaṃ svarṇaṃ kalābhāgikaṃ tāraṃ cāṣṭaguṇaṃ sitāmṛtavaraṃ rudrāṃśakaṃ cābhrakam /Context
RRS, 5, 5.2
  tanmerurūpatāṃ yātaṃ suvarṇaṃ sahajaṃ hi tat //Context
RRS, 5, 8.1
  tatra tatra girīṇāṃ hi jātaṃ khaniṣu yadbhavet /Context
RRS, 5, 9.2
  rasāyanaṃ mahāśreṣṭhaṃ pavitraṃ vedhajaṃ hi tat //Context
RRS, 5, 21.2
  rajataṃ pūrvapūrvaṃ hi svaguṇairuttarottaram //Context
RRS, 5, 22.2
  tatspṛṣṭaṃ hi sakṛdvyādhināśanaṃ dehināṃ bhavet //Context
RRS, 5, 23.1
  himālayādikūṭeṣu yadrūpaṃ jāyate hi tat /Context
RRS, 5, 23.2
  khanijaṃ kathyate tajjñaiḥ paramaṃ hi rasāyanam //Context
RRS, 5, 29.1
  taile takre gavāṃ mūtre hyāranāle kulatthaje /Context
RRS, 5, 49.3
  pañcadoṣavinirmuktaṃ bhasmayogyaṃ hi jāyate //Context
RRS, 5, 57.1
  amlaparṇīṃ prapiṣyātha hyabhito dehi tāmrakam /Context
RRS, 5, 73.2
  hṛdi prapīḍāṃ tanute hyapāṭavaṃ rujaṃ karotyeva viśodhya mārayet //Context
RRS, 5, 120.2
  raktavarṇaṃ hi tadbhasma yojanīyaṃ yathāyatham //Context
RRS, 5, 125.2
  puṭīkṛtaṃ kiyatkālamavaśyaṃ mriyate hyayaḥ //Context
RRS, 5, 128.3
  ekaviṃśatpuṭairevaṃ mriyate trividhaṃ hyayaḥ //Context
RRS, 5, 136.2
  siddhayogo hyayaṃ khyātaḥ siddhānāṃ sumukhāgataḥ //Context
RRS, 5, 138.1
  etasmād apunarbhavaṃ hi bhasitaṃ lohasya divyāmṛtaṃ samyak siddharasāyanaṃ trikaṭukīvellājyamadhvanvitam /Context
RRS, 5, 147.2
  hṛdi prapīḍāṃ tanute hyapāṭavaṃ rujaṃ karotyeva viśodhya mārayet //Context
RRS, 5, 149.2
  ayaḥsamānaṃ na hi kiṃcid anyadrasāyanaṃ śreṣṭhatamaṃ hi jantoḥ //Context
RRS, 5, 149.2
  ayaḥsamānaṃ na hi kiṃcid anyadrasāyanaṃ śreṣṭhatamaṃ hi jantoḥ //Context
RRS, 5, 175.2
  gharṣayitvā kṣipetkṣāramekaikaṃ hi palaṃ palam //Context
RRS, 5, 201.2
  sevitaṃ niṣkamātraṃ hi jantughnaṃ kuṣṭhanāśanam /Context
RRS, 7, 9.2
  cālanī ca kaṭatrāṇi śalākā hi ca kuṇḍalī //Context
RRS, 7, 20.2
  kañcolī grāhikā ceti nāmānyekārthakāni hi //Context
RRS, 7, 22.1
  śālāsammārjanādyaṃ hi rasapākāntakarma yat /Context
RRS, 7, 25.0
  rasapākāvasānaṃ hi sadāghoraṃ ca jāpayet //Context
RRS, 8, 3.1
  bhaiṣajyakrīṇitadravyabhāgo 'py ekādaśo hi yaḥ /Context
RRS, 8, 17.2
  sitaṃ ca pītatvamupāgataṃ taddalaṃ hi candrānalayoḥ prasiddham //Context
RRS, 8, 19.2
  tadvadviśuddhanāgaṃ hi dvitayaṃ taccatuṣpalam //Context
RRS, 8, 20.2
  iti saṃsiddhametaddhi śulvanāgaṃ prakīrtyate //Context
RRS, 8, 27.0
  mṛtaṃ tarati yattoye lohaṃ vāritaraṃ hi tat //Context
RRS, 8, 35.1
  cūrṇābhraṃ śālisaṃyuktaṃ vastrabaddhaṃ hi kāñjike /Context
RRS, 8, 40.2
  muktaraṅgaṃ hi tattāmraṃ ghoṣākṛṣṭam udāhṛtam //Context
RRS, 8, 41.1
  tīkṣṇanīlāñjanopetaṃ dhmātaṃ hi bahuśo dṛḍham /Context
RRS, 8, 46.0
  itthaṃ hi capalaḥ kāryo vaṅgasyāpi na saṃśayaḥ //Context
RRS, 8, 48.2
  ayaṃ hi kharvaṇākhyena lokanāthena kīrtitaḥ //Context
RRS, 8, 49.2
  kṛṣṇavarṇaṃ hi tatproktaṃ dhautākhyaṃ rasavādibhiḥ //Context
RRS, 8, 53.1
  rañjitāddhi cirāllohāddhmānādvā cirakālataḥ /Context
RRS, 8, 54.1
  drute dravyāntarakṣepo lohādye kriyate hi yaḥ /Context
RRS, 8, 62.1
  kṣārāmlair auṣadhairvāpi dolāyantre sthitasya hi /Context
RRS, 8, 64.2
  tanmūrchanaṃ hi vaṅgāhibhujakañcukanāśanam //Context
RRS, 8, 65.1
  svedātapādiyogena svarūpāpādanaṃ hi yat /Context
RRS, 8, 66.1
  svarūpasya vināśena piṣṭatvād bandhanaṃ hi tat /Context
RRS, 8, 69.2
  kriyate pārade svedaḥ proktaṃ niyamanaṃ hi tat //Context
RRS, 8, 78.3
  iyaṃ hi samukhā proktā jāraṇā mṛgacāriṇā //Context
RRS, 8, 87.1
  susiddhabījadhātvādijāraṇena rasasya hi /Context
RRS, 8, 88.1
  sūte satailayantrasthe svarṇādikṣepaṇaṃ hi yat /Context
RRS, 9, 16.2
  yāvaduṣṇaṃ bhavet sarvaṃ bhājanaṃ tāvadeva hi /Context
RRS, 9, 20.2
  saṃdhiṃ vilepayedyatnānmṛdā vastreṇa caiva hi //Context
RRS, 9, 35.3
  etaddhi vālukāyantraṃ tadyantraṃ lavaṇāśrayam //Context
RRS, 9, 49.2
  tiryakpātanam etaddhi vārttikair abhidhīyate //Context
RRS, 9, 50.2
  etaddhi pālikāyantraṃ balijāraṇahetave //Context
RRS, 9, 60.3
  iyaṃ hi jalamṛt proktā durbhedyā salilaiḥ khalu //Context
RRS, 9, 65.3
  sūtendrarandhanārthaṃ hi rasavidbhir udīritam //Context
RRS, 9, 67.2
  kaṇṭhādho hy aṅgule deśe galādhāre hi tatra ca //Context
RRS, 9, 67.2
  kaṇṭhādho hy aṅgule deśe galādhāre hi tatra ca //Context
RRS, 9, 69.1
  pattrādho nikṣiped vakṣyamāṇam ihaiva hi /Context
RRS, 9, 69.2
  tatpātraṃ nyubjapātreṇa chādayedapareṇa hi //Context
RRS, 9, 71.2
  gandhālakaśilānāṃ hi kajjalyā vā mṛtāhinā //Context