References

RCūM, 10, 18.2
  puṭedevaṃ hi ṣaḍvāraṃ paunarnavarasaiḥ saha //Context
RCūM, 10, 25.1
  puṭedviṃśativārāṇi vārāhena puṭena hi /Context
RCūM, 10, 41.2
  adhaḥpātanakoṣṭhyāṃ hi dhmātvā sattvaṃ nipātayet //Context
RCūM, 10, 60.1
  ayaṃ yogo hi niḥśeṣadhātumalaviśodhanaḥ /Context
RCūM, 10, 62.2
  śyāmalaḥ kṛṣṇavarṇaśca karburaścāṣṭadhā hi saḥ //Context
RCūM, 10, 72.2
  tadvāntaṃ hi ghanībhūtaṃ saṃjātaṃ sasyakaṃ khalu //Context
RCūM, 10, 100.2
  vahnau kṣiptaṃ bhavedyattu liṅgākāraṃ hyadhūmakam /Context
RCūM, 10, 100.3
  salile'tha vilīnaṃ ca tacchuddhaṃ hi śilājatu //Context
RCūM, 10, 104.2
  puṭitaṃ hi śilādhātur mriyate 'ṣṭagiriṇḍakaiḥ //Context
RCūM, 10, 107.2
  liptvā mūṣodare ruddhvā gāḍhairdhmātaṃ hi kokilaiḥ //Context
RCūM, 10, 120.2
  tadā sandaṃśato mūṣāṃ dhṛtvā kṛtvā hyadhomukhīm //Context
RCūM, 10, 122.1
  evaṃ hi tricaturvāraiḥ sarvaṃ sattvaṃ viniḥsaret /Context
RCūM, 10, 131.1
  mākṣīkadhātuḥ sakalāmayaghnaḥ prāṇo rasendrasya paraṃ hi vṛṣyaḥ /Context
RCūM, 10, 145.1
  bhaveddhi mṛtamākṣīkaṃ sarvavyādhivināśanam /Context
RCūM, 11, 8.2
  payaḥsvinno ghaṭīmātraṃ vāridhauto hi gandhakaḥ //Context
RCūM, 11, 10.2
  iti śuddho hi gandhāśmā nāgajāṃ vikṛtiṃ tyajet //Context
RCūM, 11, 15.1
  itthaṃ viśuddhas triphalājyabhṛṅgamadhvanvitaḥ śāṇamito hi līḍhaḥ /Context
RCūM, 11, 23.2
  śuddhagandhakasevāyāṃ tyajedrogahitena hi //Context
RCūM, 11, 37.2
  ekapraharamātraṃ hi randhramācchādya gomayaiḥ //Context
RCūM, 11, 61.2
  ghaṭikādvayamātraṃ hi dhmātā sattvaṃ tyajatyasau //Context
RCūM, 11, 62.3
  nīlāñjanaṃ hi teṣāṃ ca svarūpamiha varṇyate //Context
RCūM, 11, 69.2
  tatraikaṃ nalikākhyaṃ hi tadanyadreṇukaṃ matam //Context
RCūM, 11, 70.2
  śyāmaṃ pītaṃ laghu tyaktasattvaṃ neṣṭaṃ hi reṇukam //Context
RCūM, 11, 75.1
  sattvākarṣo'sya na prokto yasmātsattvamayaṃ hi tat /Context
RCūM, 11, 81.2
  ubhayaṃ samabhāgaṃ hi triphalāvellasaṃyutam //Context
RCūM, 11, 88.1
  gairikaṃ hi gavāṃ dugdhairbhāvitaṃ śuddhim ṛcchati /Context
RCūM, 11, 88.2
  gairikaṃ sattvarūpaṃ hi nandinā parikīrtitam //Context
RCūM, 11, 92.2
  saurāṣṭradeśasambhūtaḥ sa hi kampillako mataḥ //Context
RCūM, 11, 102.1
  hatvā hatvā guṇān bhūyo vikārān kurvate na hi /Context
RCūM, 11, 104.1
  tadabdhikṣārasaṃśuddhaṃ tasmācchuddhirna hīṣyate /Context
RCūM, 12, 25.1
  uttamottamavarṇaṃ hi nīcavarṇe phalapradam /Context
RCūM, 12, 43.1
  triṃśadbhāgamitaṃ hi vajrabhasitaṃ svarṇaṃ kalābhāgikaṃ tāraṃ cāṣṭaguṇaṃ śivāmṛtavaraṃ rudrāṃśakaṃ cābhrakam /Context
RCūM, 13, 6.2
  vyoṣājyasammitaṃ hyetanmāṇikyādyaṃ rasāyanam //Context
RCūM, 13, 9.2
  mauktikaṃ rasamātraṃ hi dviguṇaṃ svarṇabhasmakam //Context
RCūM, 13, 14.1
  rasāyanavidhānena kurute vatsareṇa hi /Context
RCūM, 13, 17.2
  vandhyāputrapradaṃ hyetat sūtikāmayanāśanam //Context
RCūM, 13, 28.2
  vyoṣājyacitratoyaiśca hyanupānamaśeṣataḥ //Context
RCūM, 13, 44.1
  tato bhūnāgasattvaṃ hi gandhakena samaṃ kṣipet /Context
RCūM, 13, 50.2
  na so'sti rogo loke'sminyo hyanena na śāmyati //Context
RCūM, 13, 63.1
  idaṃ hi paramaṃ śreṣṭhaṃ gomedakarasāyanam /Context
RCūM, 13, 70.2
  mṛtasaṃjīvanaṃ hyetad vaidūryakarasāyanam //Context
RCūM, 13, 76.2
  na dātavyaṃ hi bhiṣajā vaidūryakarasāyanam //Context
RCūM, 14, 4.2
  tanmerurūpatāṃ jātaṃ suvarṇaṃ sahajaṃ hi tat //Context
RCūM, 14, 7.1
  tatra tatra girīṇāṃ hi jātaṃ khaniṣu yadbhavet /Context
RCūM, 14, 8.2
  rasāyanaṃ mahāśreṣṭhaṃ pāpaghnaṃ vedhajaṃ hi tat //Context
RCūM, 14, 9.2
  yattārajaṃ hi pravadanti rāgataḥ svarṇaṃ kalāvarṇacaturguṇaṃ hi //Context
RCūM, 14, 9.2
  yattārajaṃ hi pravadanti rāgataḥ svarṇaṃ kalāvarṇacaturguṇaṃ hi //Context
RCūM, 14, 26.2
  rajataṃ pūrvapūrvaṃ hi svaguṇairuttamottamam //Context
RCūM, 14, 27.2
  tatspṛṣṭaṃ hi mahāvyādhināśanaṃ dehināṃ bhavet //Context
RCūM, 14, 28.1
  himācalādrikūṭeṣu yad rūpyaṃ jāyate hi tat /Context
RCūM, 14, 28.2
  khanijaṃ kathyate tajjñaiḥ paramaṃ hi rasāyanam //Context
RCūM, 14, 61.2
  tadbhasma vallamātraṃ hi tāmbūlīdalaveṣṭitam //Context
RCūM, 14, 73.2
  kṛtvā cūrṇaṃ hi jambīradraveṇātidravīkṛtam //Context
RCūM, 14, 89.1
  khanyamānād yataḥ kāntapāṣāṇānniḥsaranti hi /Context
RCūM, 14, 89.2
  satejāṃsi hi romāṇi kāntaṃ tadromakaṃ matam //Context
RCūM, 14, 108.2
  raktavarṇaṃ hi tadbhasma yojanīyaṃ yathāyatham //Context
RCūM, 14, 113.2
  puñjīkṛtaṃ kiyatkālaṃ chāyāsthaṃ mriyate hyayaḥ //Context
RCūM, 14, 114.1
  etatsyādapunarbhavaṃ hi bhasitaṃ lohasya divyāmṛtaṃ samyak siddharasāyanaṃ trikaṭukīvellājyamadhvanvitam /Context
RCūM, 14, 150.2
  vighaṭṭya nikṣipet kṣāramekaikaṃ hi palaṃ palam //Context
RCūM, 14, 172.1
  sevitaṃ niṣkamātraṃ hi jantughnaṃ kuṣṭhanāśanam /Context
RCūM, 14, 205.1
  tattaile māsamātraṃ hi sthitā dāliścaṇodbhavā /Context
RCūM, 14, 210.1
  tatkṣaṇād eva kurute hyanalaṃ dīptamuddhatam /Context
RCūM, 14, 211.1
  aṅkolatailametaddhi dehalohavidhāyakam /Context
RCūM, 14, 219.2
  tatrādye pādamātraṃ hi pradadyātkuṣṭharogiṇe //Context
RCūM, 15, 9.1
  ato'dhikaguṇā jātā dhātavo hi sudhāsamāḥ /Context
RCūM, 15, 11.2
  sevitaḥ sa hi nāgendrair jarāmṛtyujigīṣayā //Context
RCūM, 15, 13.2
  snātāmādyarajasvalāṃ hayagatāṃ prāptāṃ jighṛkṣuśca tāṃ so'pyāgacchati yojanaṃ hi paritaḥ pratyeti kūpaṃ punaḥ /Context
RCūM, 15, 32.2
  sa hi siddhikaraṃ prāha guṇakāri ca bhāskaraḥ //Context
RCūM, 15, 33.2
  ūrdhvādhaḥpātanābhyāṃ hi viśuddhirbhālukermatā //Context
RCūM, 15, 36.2
  sveditastridivasaṃ hi dolayā kāñjikena malamuktaye rasaḥ //Context
RCūM, 15, 49.2
  bhāṇḍodare bhṛtajale parito vimuñcenmṛdvagninā tyajati kañculikāṃ hi vāṅgīm //Context
RCūM, 15, 61.1
  svedito'ṣṭādaśāṃśena hemayukto hi pāradaḥ /Context
RCūM, 15, 62.2
  yuktaṃ yuktaṃ hi cukreṇa cūlikālavaṇena ca //Context
RCūM, 15, 65.1
  aṣṭādaśakriyā nṛṇāṃ na sidhyanti rasasya hi /Context
RCūM, 15, 67.2
  sandhāne tridinaṃ hi mandaśikhinā dolākhyayantre paceddoṣonmuktarasaḥ sudhārasasamaḥ pathyair vinā siddhidaḥ //Context
RCūM, 16, 9.1
  kevalābhrakasattvaṃ hi grasatyeva na pāradaḥ /Context
RCūM, 16, 14.1
  abhrasattvaṃ hi tulyāṃśatāpyasattvasamanvitam /Context
RCūM, 16, 30.2
  sattvopalādisakalaṃ varatāmrapatrairjuṣṭaṃ ca hyamlamuditaṃ rasacāraṇāya //Context
RCūM, 16, 31.2
  saptāhakaṃ parivibhāvitakāñjiko'sau klinnaṃ hi lohanivahaṃ grasatīha sūtaḥ //Context
RCūM, 16, 33.2
  tattvaṃ hyetad vrajati sa javātsāradhūmāyanāni tattulyo'sau munibhirudito daṇḍadhārī ca nāmnā //Context
RCūM, 16, 35.1
  yadi bhajati hi martyastulyajīrṇābhrasūtaṃ pratidinamiha guñjāmātrayā māsamātram /Context
RCūM, 16, 37.1
  tena tena hi yogena yojanīyo mahārasaḥ /Context
RCūM, 16, 45.2
  taṃ cenmartyo bhajati hi sadā jāyate divyadeho jīvet kalpatridaśaśatikān vatsarāṇāṃ prakāmam //Context
RCūM, 16, 87.2
  śatadhā daradavyūḍhaṃ tāmraṃ hi triguṇaṃ rase //Context
RCūM, 3, 14.1
  śālāsammārjanārthaṃ hi rasapākāntakarma yat /Context
RCūM, 3, 23.2
  kacolī grāhikā ceti nāmānyekārthakāni hi //Context
RCūM, 3, 28.1
  rasapākāvasāne hi sadāghoraṃ ca jāpayet /Context
RCūM, 4, 3.1
  bhaiṣajyakrīṇitadravyabhāgaścaikādaśo hi yaḥ /Context
RCūM, 4, 11.2
  samutthitaṃ hi bahuśaḥ sā kṛṣṭī hematārayoḥ //Context
RCūM, 4, 16.2
  sitatvapītatvamupāgataṃ taddalaṃ hi candrānalayoḥ prasiddham //Context
RCūM, 4, 17.2
  sādhitaṃ cānyalohena sitaṃ pītaṃ hi taddalam //Context
RCūM, 4, 22.2
  tadvadviśuddhanāgaṃ hi dvitayaṃ taccatuṣpalam //Context
RCūM, 4, 23.2
  iti saṃsiddhametaddhi śulbanāgaṃ prakīrtyate //Context
RCūM, 4, 30.0
  mṛtaṃ tarati tattoye lohaṃ vāritaraṃ hi tat //Context
RCūM, 4, 34.1
  evaṃ rūpyaṃ sanāgaṃ ced dhmātaṃ tāmre lagenna hi /Context
RCūM, 4, 43.2
  muktavaṅgaṃ hi tattāmraṃ ghoṣākṛṣṭam udāhṛtam //Context
RCūM, 4, 48.2
  puṭe puṭe hi nāgasya kuryādutthānaṃ khalu //Context
RCūM, 4, 52.2
  tīkṣṇaṃ nīlāñjanopetaṃ dhmātaṃ hi bahuśo dṛḍham //Context
RCūM, 4, 58.1
  ayaṃ hi kharpaṇākhyena lokanāthena kīrtitaḥ /Context
RCūM, 4, 66.2
  daśaśāṇaṃ hi tatsattvaṃ bhasmanā lavaṇena ca //Context
RCūM, 4, 70.1
  kāravallījaṭācūrṇairdaśadhā puṭito hi sa /Context
RCūM, 4, 71.2
  jīrṇagrāso raso hyeṣa dehalohakaro bhavet /Context
RCūM, 4, 72.2
  kṛṣṇavarṇaṃ hi tatproktaṃ dhautākhyaṃ rasavādibhiḥ //Context
RCūM, 4, 76.1
  drute dravyāntare kṣepo lohādyaiḥ kriyate hi yaḥ /Context
RCūM, 4, 82.1
  kṣārāmlairauṣadhair vāpi dolāyantre sthitasya hi /Context
RCūM, 4, 84.2
  tanmūrchanaṃ hi vaṅgādribhūjakañcukanāśanam //Context
RCūM, 4, 85.1
  svarūpasya vināśena piṣṭatāpādanaṃ hi yat /Context
RCūM, 4, 86.1
  svedātapādiyogena svarūpāpādanaṃ hi yat /Context
RCūM, 4, 89.2
  kriyate yo ghaṭe svedaḥ proktaṃ niyamanaṃ hi tat //Context
RCūM, 4, 96.2
  iyaṃ hi samukhā proktā jāraṇā mṛgacāriṇā //Context
RCūM, 4, 104.1
  susiddhabījadhātvādijāraṇena rasasya hi /Context
RCūM, 4, 105.1
  sūte satailayantrasthe svarṇādikṣepaṇaṃ hi yat /Context
RCūM, 5, 3.2
  rasapoṭṭalikāṃ kāṣṭhe dṛḍhaṃ baddhvā guṇena hi //Context
RCūM, 5, 4.2
  adhastājjvālayedagniṃ tattaduktakrameṇa hi /Context
RCūM, 5, 4.3
  dolāyantramidaṃ proktaṃ svedanākhyaṃ tadeva hi //Context
RCūM, 5, 11.1
  mardako'ṣṭāṅgulaścaiva taptakhalvābhidho hy ayam /Context
RCūM, 5, 21.2
  ūrdhvapātanayantraṃ hi nandinā parikīrtitam //Context
RCūM, 5, 23.2
  adhaḥpātanayantraṃ hi tadaitat parikīrtitam //Context
RCūM, 5, 26.2
  tiryakpātanayantraṃ hi vārttikair abhidhīyate //Context
RCūM, 5, 33.1
  yantraṃ kacchapasaṃjñaṃ hi taduktaṃ rasajāraṇe /Context
RCūM, 5, 36.2
  tale pravihitacchidraṃ bhāṇḍaṃ kṛtvā hy adhomukham //Context
RCūM, 5, 46.1
  etaddhi pālikāyantraṃ balijāraṇahetave /Context
RCūM, 5, 51.1
  iṣṭikāyantrametaddhi gandhakaṃ tena jārayet /Context
RCūM, 5, 58.2
  iyaṃ hi jalamṛtproktā durbhedyā salilaiḥ khalu //Context
RCūM, 5, 63.1
  sūtendrabandhanārthaṃ hi rasavidbhirudīritam /Context
RCūM, 5, 76.1
  evaṃ hi ṣaḍguṇaṃ gandhaṃ bhuktvā sūto guṇī bhavet /Context
RCūM, 5, 77.1
  koṣṭhikāyantrametaddhi nandinā parikīrtitam /Context
RCūM, 5, 79.2
  kaṇṭhādho dvyaṅgule deśe jalādhāraṃ hi tatra ca //Context
RCūM, 5, 81.1
  pātrādho nikṣiped dhūmaṃ vakṣyamāṇamihaiva hi /Context
RCūM, 5, 81.2
  tatpātraṃ nyubjapātreṇa chādayedapareṇa hi //Context
RCūM, 5, 83.2
  gandhālakaśilānāṃ hi kajjalyā vā mṛtāhinā //Context
RCūM, 5, 92.1
  yāvaduṣṇaṃ bhavetsarvaṃ bhājanaṃ kiṃcideva hi /Context
RCūM, 5, 96.1
  mūṣā hi koṣṭhikā proktā kumudī karahārikā /Context
RCūM, 5, 100.2
  cirādhmānasahā sā hi mūṣārthamati śasyate /Context
RCūM, 5, 107.1
  kothitā pakṣamātraṃ hi bahudhā parivartitā /Context
RCūM, 5, 112.2
  evaṃ hi śvetavargeṇa rūpyamūṣā prakīrtitā //Context
RCūM, 5, 115.1
  kothitā pakṣamātraṃ hi bahudhā parikīrtitā /Context
RCūM, 5, 128.2
  caturasrā ca kuḍyena veṣṭitā mṛnmayena hi //Context
RCūM, 5, 137.2
  pātālakoṣṭhikā hy eṣā dhātūnāṃ sattvapātinī //Context
RCūM, 9, 13.2
  nīlakaḥ kanako'rkaśca vargo hyupaviṣātmakaḥ //Context
RCūM, 9, 21.2
  gṛdhrasya kukkuṭasyāpi vinirdiṣṭo hi viḍgaṇaḥ //Context