Fundstellen

RAdhy, 1, 28.2
  daśamo mukhakārī syāt rudrasaṃkhyo hi jāraṇaḥ //Kontext
RAdhy, 1, 61.3
  kāsīsasya hy abhāvena dātavyā phullatūrikā //Kontext
RAdhy, 1, 86.2
  ayaṃ niyāmako nāma saṃskāro hy aṣṭamaḥ smṛtaḥ //Kontext
RAdhy, 1, 129.2
  agnau hi vyomajīrṇasya lakṣaṇam //Kontext
RAdhy, 1, 142.2
  saṃjāte dehasiddhyarthaṃ dhātusiddhyarthameva hi //Kontext
RAdhy, 1, 202.2
  sa hi siddharasānāṃ hi dehaloho nibadhyati //Kontext
RAdhy, 1, 202.2
  sa hi siddharasānāṃ hi dehaloho nibadhyati //Kontext
RAdhy, 1, 228.1
  tato hy adhomukhīṃ dadyāccharāvopari ḍhaṅkaṇīm /Kontext
RAdhy, 1, 229.1
  vidhinā hi ca tenaivaṃ pattraṃ phāḍītrayaṃ bhavet /Kontext
RAdhy, 1, 256.2
  bhuvaḥ sthālīṃ samākṛṣya hy atītaiḥ ṣaṣṭivāsaraiḥ //Kontext
RAdhy, 1, 295.2
  jale bruḍati naivāyaṃ duḥśakyo hi parīkṣitum //Kontext
RAdhy, 1, 309.2
  vartayitvā raso grāhyo vastrapūto hi nirmalaḥ //Kontext
RAdhy, 1, 335.2
  kṣiptvā sthālyāṃ hi saṃdhyāyāṃ kumbhamānaṃ jalaṃ kṣipet //Kontext
RAdhy, 1, 337.2
  kṣiptvaivātra hyubhe cūrṇe piṣṭvā caikātmatāṃ nayet //Kontext
RAdhy, 1, 355.1
  yāvattolyo hi sūtaḥ syāttattolyāṃ hemarājikām /Kontext
RAdhy, 1, 364.1
  nālikerajalābho'bhūtpītatoyo hi gandhakaḥ /Kontext
RAdhy, 1, 371.2
  mṛdu vartaya patrāṇi pātālasya piṇḍyāṃ piṣṭasya te ṣoṭaṃ kṣiptvā kāryo hi golakam //Kontext
RAdhy, 1, 376.2
  dolāyantre tathā kāryā vastraṃ bundhe lagenna hi //Kontext
RAdhy, 1, 398.2
  yāvat hi pīṭhī tat taulyaṃ śuddharūpyakam //Kontext
RAdhy, 1, 402.2
  ṣaḍbhirmāsaiḥ praṇaśyanti aṣṭa kuṣṭhā daśāpi hi //Kontext
RAdhy, 1, 405.2
  atīvāmlaṃ bhavettacca hyatītaiḥ saptavāsaraiḥ //Kontext
RAdhy, 1, 415.2
  pītvā pītvā hi taddugdhaṃ purīṣaṃ tatra muñcati //Kontext
RAdhy, 1, 420.2
  tasya mastakamadhyācca gṛhītavyo hi mecakaḥ //Kontext
RAdhy, 1, 435.2
  gururjāto'tha bhagnaśca bhajyate sa hi khoṭakaḥ //Kontext
RAdhy, 1, 447.2
  culhyāmāropya taṃ yantraṃ hyadho'gniṃ jvālayeddhaṭhāt //Kontext
RAdhy, 1, 457.1
  śarīre jāyate dārḍhyaṃ śarīraṃ kṣīyate na hi /Kontext
RAdhy, 1, 459.2
  yatprasādāddhi sidhyanti guṭikāṃjanapāradāḥ //Kontext
RAdhy, 1, 463.2
  doṣaṃ daivasya yacchanti tapohīnā hi sādhakāḥ //Kontext