Fundstellen

ÅK, 2, 1, 60.2
  tālakaṃ mardayeddugdhaiḥ sarpākṣyā vā kaṣāyakaiḥ //Kontext
BhPr, 2, 3, 147.2
  mīnākṣī caiva sarpākṣī sahadevī śatāvarī //Kontext
BhPr, 2, 3, 168.2
  sarpākṣīciñcikāvandhyābhṛṅgābdaiḥ svedito balī /Kontext
RAdhy, 1, 93.2
  sarpākṣī meghanādā ca matsyākṣī mṛgabhojanī //Kontext
RAdhy, 1, 97.2
  sarpākṣī kṣīriṇī vandhyā matsyākṣī śaṅkhapuṣpikā //Kontext
RArṇ, 10, 57.2
  karkoṭīkañcukībimbīsarpākṣyambujasaṃyutam //Kontext
RArṇ, 11, 189.1
  punarnavāmeṣaśṛṅgīsarpākṣīkalkasaṃyutam /Kontext
RArṇ, 16, 16.1
  uccaṭāmīnanayanāsarpākṣīraktacitrakaiḥ /Kontext
RArṇ, 5, 2.2
  sarpākṣī vahnikarkoṭī kañcukī jalabindujā /Kontext
RCint, 3, 16.2
  mīnākṣī caiva sarpākṣī sahadevī śatāvarī //Kontext
RCint, 3, 35.1
  sarpākṣīciñcikāvandhyābhṛṅgābdakanakāmbubhiḥ /Kontext
RCint, 7, 43.2
  sarpākṣī ṭaṅkaṇaṃ vāpi ghṛtena viṣahṛtparam //Kontext
RRÅ, R.kh., 2, 17.1
  kanyā caṇḍālinīkandaṃ sarpākṣī sarapuṅkhikā /Kontext
RRÅ, R.kh., 2, 26.2
  dinaikaṃ vātha sarpākṣīviṣṇukrāntāhvabhṛṅgajaiḥ //Kontext
RRÅ, R.kh., 3, 34.1
  sarpākṣī kṣīriṇī vandhyā matsyākṣī śarapuṅkhikā /Kontext
RRÅ, R.kh., 7, 51.1
  tālakaṃ mardayeddugdhaiḥ sarpākṣīṃ vātha mūlakaiḥ /Kontext
RRÅ, V.kh., 11, 5.2
  mīnākṣī caiva sarpākṣī sahadevī śatāvarī //Kontext
RRÅ, V.kh., 11, 15.1
  kanyāgnitriphalā caiva sarpākṣī sūraṇaṃ vacā /Kontext
RRÅ, V.kh., 12, 54.1
  vandhyākarkoṭakī mūṣā sarpākṣī śaṅkhapuṣpikā /Kontext
RRÅ, V.kh., 3, 6.2
  kākajaṅghā śikhiśikhā sarpākṣī nāgavallikā //Kontext
RRÅ, V.kh., 9, 126.2
  uccaṭā mīnanayanā sarpākṣī raktacitrakam //Kontext
RRS, 11, 41.1
  piṣṭaṃ rasaṃ salavaṇaiḥ sarpākṣyādibhireva vā /Kontext
RRS, 11, 53.1
  sarpākṣī kṣīriṇī vandhyā matsyākṣī śaṅkhapuṣpikā /Kontext
RSK, 3, 6.1
  rajanīṃ meghanādaṃ vā sarpākṣīṃ vā ghṛtānvitām /Kontext