Fundstellen

ÅK, 1, 26, 20.2
  sordhvaṃ nimnā ca parito dṛḍhapālikayānvitā //Kontext
ÅK, 1, 26, 131.1
  vālukāgūḍhasarvāṅgāṃ yantre mūṣāṃ rasānvitām /Kontext
ÅK, 1, 26, 161.2
  dagdhaṣaḍguṇagārāḍhyā kiṭṭāṅgāraśaṇānvitā //Kontext
ÅK, 1, 26, 184.1
  saiva chidrānvitā nandagambhīrā sāraṇocitā /Kontext
BhPr, 1, 8, 57.1
  upadhātuḥ suvarṇasya kiṃcit svarṇaguṇānvitam /Kontext
BhPr, 2, 3, 41.1
  vālukābhiḥ samastāṅgaṃ garte mūṣāṃ rasānvitām /Kontext
BhPr, 2, 3, 146.1
  nānādhānyair yathāprāptais tuṣavarjair jalānvitaiḥ /Kontext
BhPr, 2, 3, 159.1
  tryūṣaṇaṃ triphalāvandhyākandaiḥ kṣudrādvayānvitaiḥ /Kontext
RAdhy, 1, 395.1
  sthālikāyāṃ ca tāṃ pīṭhīṃ kāṃjikaṃ lavaṇānvitam /Kontext
RAdhy, 1, 396.1
  naṣṭaṃ naṣṭaṃ muhuḥ kṣepyaṃ kāṃjikaṃ lavaṇānvitam /Kontext
RAdhy, 1, 455.2
  ṣoṭamadhyādratīmātraṃ prage'mṛtakalānvitam //Kontext
RArṇ, 1, 46.2
  bhuktimuktikarī yasmāt tasmāddeyā guṇānvitaiḥ //Kontext
RArṇ, 10, 45.1
  triphalāvahnimūlatvāt gṛhakanyārasānvitam /Kontext
RArṇ, 10, 51.1
  kārpāsapattraniryāse svinnas trikaṭukānvite /Kontext
RArṇ, 11, 37.1
  somavallīrasaiḥ piṣṭvā vyoma sauvarcalānvitam /Kontext
RArṇ, 11, 171.1
  tāṃ drutiṃ pātayetpātre sauvīraṭaṅkaṇānvite /Kontext
RArṇ, 11, 193.2
  cārayedrasarājasya jārayet kanakānvitaiḥ //Kontext
RArṇ, 12, 245.3
  dinamekaṃ tathā sūtaṃ svarṇamāṣadvayānvitam /Kontext
RArṇ, 15, 72.2
  dvipadīrajasā yuktaṃ mardayeṭṭaṅkaṇānvitam //Kontext
RArṇ, 15, 75.2
  dvipadīrajasā yuktaṃ mardayet ṭaṅkaṇānvitam //Kontext
RArṇ, 15, 175.2
  śūlinīrasasaṃyuktaṃ peṣayet saindhavānvitam //Kontext
RArṇ, 17, 70.1
  tat kalkaṃ madhusaṃyuktaṃ śarkarāṭaṅkaṇānvitam /Kontext
RArṇ, 4, 8.2
  īṣac chidrānvitām ekāṃ tatra gandhakasaṃyutām //Kontext
RArṇ, 4, 41.2
  saiva chidrānvitā mandā gambhīrā sāraṇocitā //Kontext
RArṇ, 5, 7.2
  etā niyāmakauṣadhyaḥ puṣpamūladalānvitāḥ /Kontext
RArṇ, 6, 31.1
  vajravallīrasaiḥ piṣṭvā vyoma sauvarcalānvitam /Kontext
RArṇ, 6, 97.1
  kulatthāmbhasi kāsīsasaurāṣṭrītālakānvite /Kontext
RArṇ, 6, 135.1
  vaikrāntasambhavaṃ cūrṇaṃ meṣaśṛṅgīdravānvitam /Kontext
RArṇ, 8, 27.2
  kadalīkandatoyena mardayeṭṭaṅkaṇānvitam /Kontext
RArṇ, 8, 83.2
  pāṭalīpippalīkāmakākatuṇḍīrasānvitam //Kontext
RājNigh, 13, 181.2
  tṛṇagrāhī mṛdurnīlo durlabho lakṣaṇānvitaḥ //Kontext
RCint, 3, 15.1
  nānādhānyair yathāprāptais tuṣavarjair jalānvitaiḥ /Kontext
RCint, 3, 158.2
  saiva chidrānvitā madhye gambhīrā sāraṇocitā //Kontext
RCint, 4, 37.1
  svarasena vajravallyāḥ piṣṭaṃ sauvarcalānvitaṃ gaganam /Kontext
RCint, 8, 222.1
  yastu guggulukābhāsastiktako lavaṇānvitaḥ /Kontext
RCint, 8, 230.2
  tatpītaṃ payasā dadyād dīrghamāyuḥ sukhānvitam //Kontext
RCūM, 10, 67.1
  bhasmatvaṃ samupāgato vikṛtako hemnā mṛtenānvitaḥ pādāṃśena kaṇājyavellasahito vallonmitaḥ sevitaḥ /Kontext
RCūM, 10, 86.1
  vartulaḥ koṇasaṃyuktaḥ snigdhaśca phalakānvitaḥ /Kontext
RCūM, 10, 94.1
  līḍho vyoṣavarānvito vimalako yukto ghṛtaiḥ sevito hanyād durbhagakṛjjvarān śvayathukaṃ pāṇḍupramehārucim /Kontext
RCūM, 11, 5.1
  gandhāśmātirasāyanaḥ samadhuraḥ pāke kaṭūṣṇānvitaḥ kaṇḍūkuṣṭhavisarpadadrudamano dīptānalaḥ pācanaḥ /Kontext
RCūM, 11, 15.1
  itthaṃ viśuddhas triphalājyabhṛṅgamadhvanvitaḥ śāṇamito hi līḍhaḥ /Kontext
RCūM, 11, 24.1
  gandhakastulyamaricaḥ ṣaḍguṇastriphalānvitaḥ /Kontext
RCūM, 12, 12.1
  pāṇḍuraṃ dhūsaraṃ rūkṣaṃ savraṇaṃ koṭarānvitam /Kontext
RCūM, 12, 49.1
  vicchāyaṃ laghu rūkṣāṅgaṃ cipiṭaṃ paṭalānvitam /Kontext
RCūM, 13, 15.2
  mattadantibalopetaṃ vivāde vijayānvitam //Kontext
RCūM, 14, 52.1
  liptvā dhmātvā kṣipettakre mahiṣīchagaṇānvite /Kontext
RCūM, 14, 114.1
  etatsyādapunarbhavaṃ hi bhasitaṃ lohasya divyāmṛtaṃ samyak siddharasāyanaṃ trikaṭukīvellājyamadhvanvitam /Kontext
RCūM, 14, 121.0
  śvāsaṃ kāsaṃ ca kuṣṭhaṃ ca jvaraṃ śūlānvitaṃ tathā //Kontext
RCūM, 14, 166.1
  taptā kṣiptā ca nirguṇḍīrase śyāmārajo'nvite /Kontext
RCūM, 14, 188.2
  ravakān rājikātulyān reṇūnapi bharānvitān //Kontext
RCūM, 16, 18.1
  tatsattvaṃ gālayitvā ca vāsasā ravakānvitam /Kontext
RCūM, 4, 58.2
  bhrāmakāśmarajaḥ sūkṣmaṃ pañcamāṃśarasānvitam //Kontext
RCūM, 5, 20.2
  sordhvaṃ nimnaṃ ca parito dṛḍhapālikayānvitām //Kontext
RCūM, 5, 108.1
  dagdhaṣaḍguṇagārāḍhyā kiṭṭāṅgāraśaṇānvitā /Kontext
RCūM, 9, 30.1
  guḍagugguluguñjājyasāraghaiṣṭaṅkaṇānvitaiḥ /Kontext
RHT, 10, 6.1
  rasavaikrāntakamevaṃ milati dvandvānvitaṃ samaṃ hemnā /Kontext
RHT, 12, 5.1
  rasavaikrāntakamevaṃ milati dvandvānvitaṃ samaṃ hemnā /Kontext
RHT, 15, 2.1
  vajravallyāḥ svarasena gaganaṃ sauvarcalānvitaṃ piṣṭam /Kontext
RHT, 16, 12.1
  tasminprakṣipya rasaṃ sāraṇatailānvitaṃ tapte /Kontext
RHT, 16, 15.1
  tasminsūtaḥ kṣiptaḥ sāraṇatailānvito madanaruddhamukhaḥ /Kontext
RHT, 16, 20.1
  dattvā sūtaṃ pūrvaṃ sāraṇatailānvitaṃ nidhāpya bhuvi /Kontext
RHT, 3, 7.1
  sarjīkṣitikhagaṭaṅkaṇalavaṇānvitam arkabhājane tridinam /Kontext
RKDh, 1, 1, 44.1
  vālukāgūḍhasarvāṅgāṃ garte mūṣāṃ rasānvitām /Kontext
RKDh, 1, 1, 68.1
  sūkṣmacchidrānvitāṃ tatra samāropya tripādikām /Kontext
RKDh, 1, 1, 138.1
  uktasarvagaṇasaṃyutā tale chidrayuktadṛḍhavṛttikānvitā /Kontext
RKDh, 1, 1, 189.2
  saiva chidrānvitā mandagambhīrā sāraṇocitā //Kontext
RKDh, 1, 2, 39.1
  vālukāgūḍhasarvāṅgāṃ garte mūṣāṃ rasānvitām /Kontext
RKDh, 1, 2, 41.3
  sthūlabhāṇḍaṃ tuṣāpūrṇaṃ madhye mūṣāṃ rasānvitām /Kontext
RMañj, 3, 4.2
  kṣīrārṇave tu snātāyā dukūlaṃ rajasānvitam //Kontext
RMañj, 6, 79.1
  śambhoḥ kaṇṭhavibhūṣaṇaṃ samaricaṃ mārāriraktaṃ raviḥ pakṣau sāgaralocanaṃ śaśiyutaṃ bhāgo'rkasaṃkhyānvitam /Kontext
RMañj, 6, 221.1
  mṛtaṃ sūtaṃ mṛtaṃ vaṃgamarjunasya tvacānvitam /Kontext
RPSudh, 5, 93.2
  snigdhaśca vartulaścaiva ṣaṭkoṇaḥ phalakānvitaḥ //Kontext
RPSudh, 6, 58.1
  rasāyane śreṣṭhataraṃ rase ca satvena yuktaṃ khalu gauravānvitam /Kontext
RRÅ, R.kh., 9, 57.2
  guḍasya kuḍave pakvaṃ lauhabhasma palānvitam //Kontext
RRÅ, V.kh., 1, 28.1
  tanmadhye vedikā ramyā kartavyā lakṣaṇānvitā /Kontext
RRÅ, V.kh., 1, 40.1
  sumuhūrte sunakṣatre candratārābalānvite /Kontext
RRÅ, V.kh., 1, 61.1
  sarvametamaghoreṇa pūjayed aṅkuśānvitam /Kontext
RRÅ, V.kh., 10, 47.2
  kākaviṭ khararaktaṃ ca krāmaṇaṃ snukpayo'nvitam //Kontext
RRÅ, V.kh., 11, 4.1
  nānādhānyairyathāprāptais tuṣavarjair jalānvitaiḥ /Kontext
RRÅ, V.kh., 12, 13.1
  jāritaṃ sāraṇāyantre kṣipettailaṃ vasānvitam /Kontext
RRÅ, V.kh., 12, 13.2
  drāvitaṃ nālamūṣāyāṃ pakvabījarasānvitam //Kontext
RRÅ, V.kh., 14, 29.1
  mukhanālānvitā ūrdhvavaktrā syād dvādaśāṅgulā /Kontext
RRÅ, V.kh., 14, 45.1
  jārayecca punaḥ sūte kacchapākhye viḍānvite /Kontext
RRÅ, V.kh., 16, 21.2
  taptakhalve dinaṃ mardyaṃ tataḥ siddhaviḍānvitam //Kontext
RRÅ, V.kh., 20, 3.1
  karṣāṃśā gulikāḥ kṛtvā māṣacūrṇairjalānvitaiḥ /Kontext
RRÅ, V.kh., 3, 25.2
  saiva chidrānvitā madhyagambhīrā sāraṇocitā //Kontext
RRÅ, V.kh., 3, 64.2
  matsyapittaistailaghṛtaiḥ kulatthaiḥ kāñjikānvitaiḥ //Kontext
RRÅ, V.kh., 5, 32.1
  sarvametaddinaṃ mardyaṃ tridhārasnukpayo'nvitam /Kontext
RRÅ, V.kh., 9, 118.1
  krameṇa ṣaḍguṇaṃ yāvatkacchapākhye viḍānvite /Kontext
RRS, 10, 14.1
  dugdhaṣaḍguṇagārāṣṭakiṭṭāṅgāraśaṇānvitā /Kontext
RRS, 10, 96.1
  guḍagugguluguñjājyasāraghaiṣ ṭaṅgaṇānvitaiḥ /Kontext
RRS, 11, 30.1
  gṛhadhūmeṣṭikācūrṇaṃ tathā dadhi guḍānvitam /Kontext
RRS, 11, 114.1
  kharamañjari bījānvitapuṣkarabījaiḥ sucūrṇitaiḥ kalkam /Kontext
RRS, 2, 67.2
  navasārasamāyuktaṃ meṣaśṛṅgīdravānvitaṃ //Kontext
RRS, 2, 70.1
  bhasmatvaṃ samupāgato vikṛtako hemnā mṛtenānvitaḥ pādāṃśena kaṇājyavellasahito guñjāmitaḥ sevitaḥ /Kontext
RRS, 2, 90.1
  vartulaḥ koṇasaṃyuktaḥ snigdhaśca phalakānvitaḥ /Kontext
RRS, 2, 101.1
  līḍho vyoṣavarānvito vimalako yukto ghṛtaiḥ sevito hanyāddurbhagakṛjjvarāñśvayathukaṃ pāṇḍupramehārucīḥ /Kontext
RRS, 3, 28.1
  itthaṃ viśuddhastriphalājyabhṛṅgamadhvanvitaḥ śāṇamito hi līḍhaḥ /Kontext
RRS, 3, 36.1
  gandhakastulyamaricaḥ ṣaḍguṇatriphalānvitaḥ /Kontext
RRS, 4, 19.1
  pāṇḍuraṃ dhūsaraṃ sūkṣmaṃ savraṇaṃ kaṇḍarānvitam /Kontext
RRS, 4, 55.1
  vicchāyaṃ laghu rūkṣāṅgaṃ cipiṭaṃ paṭalānvitam /Kontext
RRS, 5, 138.1
  etasmād apunarbhavaṃ hi bhasitaṃ lohasya divyāmṛtaṃ samyak siddharasāyanaṃ trikaṭukīvellājyamadhvanvitam /Kontext
RRS, 5, 197.1
  taptvā kṣiptvā ca nirguṇḍīrase śyāmārajo'nvite /Kontext
RRS, 5, 222.2
  ravakān rājikātulyān reṇūn atibharānvitān //Kontext
RRS, 9, 17.2
  īṣacchidrānvitāmekāṃ tatra gandhakasaṃyutām //Kontext
RRS, 9, 41.1
  vālukāgūḍhasarvāṅgāṃ garte mūṣāṃ rasānvitām /Kontext
RSK, 3, 6.1
  rajanīṃ meghanādaṃ vā sarpākṣīṃ vā ghṛtānvitām /Kontext