RMañj, 2, 33.2 |
tulyaṃ sucūrṇitaṃ kṛtvā kākamācīdravaṃ punaḥ // | Kontext |
RMañj, 3, 58.1 |
bhāvitaṃ cūrṇitaṃ tvabhraṃ dinaikaṃ kāñjikena ca / | Kontext |
RMañj, 5, 45.1 |
apāmārgacaturthāṃśaṃ cūrṇitaṃ melayettataḥ / | Kontext |
RMañj, 6, 9.2 |
ādāya cūrṇayetsarvaṃ nirguṇḍyāḥ saptabhāvanāḥ // | Kontext |
RMañj, 6, 30.2 |
svāṃgaśītaṃ samuddhṛtya cūrṇayitvātha vinyaset // | Kontext |
RMañj, 6, 38.2 |
śuṣkaṃ gajapuṭe pācyaṃ cūrṇayetsvāṅgaśītalam // | Kontext |
RMañj, 6, 41.2 |
parpaṭīrasavatpācyaṃ cūrṇitaṃ bhāvayetpṛthak // | Kontext |
RMañj, 6, 46.1 |
tulyāṃśaṃ cūrṇayet khalve pippalīṃ hiṅgulaṃ viṣam / | Kontext |
RMañj, 6, 50.1 |
śītabhañjīraso nāma cūrṇayenmaricaiḥ samam / | Kontext |
RMañj, 6, 59.1 |
bhallātakatrayo bhāgāḥ sarvamekatra cūrṇayet / | Kontext |
RMañj, 6, 76.2 |
maricaṃ pippalīṃ viśvaṃ samabhāgāni cūrṇayet // | Kontext |
RMañj, 6, 93.2 |
niṣkatrayaṃ ca maricaṃ viṣaṃ niṣkaṃ ca cūrṇayet // | Kontext |
RMañj, 6, 127.2 |
bhāvayenmatsyapittena trivāraṃ cūrṇayettataḥ // | Kontext |
RMañj, 6, 169.1 |
cūrṇayetsamabhāgena raso hyānandabhairavaḥ / | Kontext |
RMañj, 6, 170.2 |
cūrṇitaṃ karṣamātraṃ tu tridoṣasyātisārajit // | Kontext |
RMañj, 6, 195.2 |
saindhavaṃ gandhakaṃ tālaṃ ṭaṅkaṇaṃ cūrṇayetsamam // | Kontext |
RMañj, 6, 227.2 |
tailinyo vaṭakāstāsu sarvamekatra cūrṇayet // | Kontext |
RMañj, 6, 237.2 |
ādāya cūrṇayet sarvaṃ palaikaṃ yojayedviṣam // | Kontext |
RMañj, 6, 258.2 |
cūrṇitaṃ tatpañcapalaṃ maricānāṃ paladvayam // | Kontext |
RMañj, 6, 262.1 |
sampuṭaṃ cūrṇayet sūkṣmaṃ parṇakhaṇḍe dviguñjake / | Kontext |
RMañj, 6, 311.2 |
kapibhavaṃ bījaṃ samaṃ cūrṇayeccūrṇāṃśā vijayā sitā dviguṇitā madhvājyayoḥ piṇḍitam // | Kontext |
RMañj, 6, 322.2 |
sarvatulyāṃśabhallātaphalamekatra cūrṇayet // | Kontext |
RMañj, 6, 343.2 |
jaipālastriguṇaḥ proktaḥ sarvamekatra cūrṇayet // | Kontext |