References

RMañj, 2, 33.2
  tulyaṃ sucūrṇitaṃ kṛtvā kākamācīdravaṃ punaḥ //Context
RMañj, 3, 58.1
  bhāvitaṃ cūrṇitaṃ tvabhraṃ dinaikaṃ kāñjikena ca /Context
RMañj, 5, 45.1
  apāmārgacaturthāṃśaṃ cūrṇitaṃ melayettataḥ /Context
RMañj, 6, 9.2
  ādāya cūrṇayetsarvaṃ nirguṇḍyāḥ saptabhāvanāḥ //Context
RMañj, 6, 30.2
  svāṃgaśītaṃ samuddhṛtya cūrṇayitvātha vinyaset //Context
RMañj, 6, 38.2
  śuṣkaṃ gajapuṭe pācyaṃ cūrṇayetsvāṅgaśītalam //Context
RMañj, 6, 41.2
  parpaṭīrasavatpācyaṃ cūrṇitaṃ bhāvayetpṛthak //Context
RMañj, 6, 46.1
  tulyāṃśaṃ cūrṇayet khalve pippalīṃ hiṅgulaṃ viṣam /Context
RMañj, 6, 50.1
  śītabhañjīraso nāma cūrṇayenmaricaiḥ samam /Context
RMañj, 6, 59.1
  bhallātakatrayo bhāgāḥ sarvamekatra cūrṇayet /Context
RMañj, 6, 76.2
  maricaṃ pippalīṃ viśvaṃ samabhāgāni cūrṇayet //Context
RMañj, 6, 93.2
  niṣkatrayaṃ ca maricaṃ viṣaṃ niṣkaṃ ca cūrṇayet //Context
RMañj, 6, 127.2
  bhāvayenmatsyapittena trivāraṃ cūrṇayettataḥ //Context
RMañj, 6, 169.1
  cūrṇayetsamabhāgena raso hyānandabhairavaḥ /Context
RMañj, 6, 170.2
  cūrṇitaṃ karṣamātraṃ tu tridoṣasyātisārajit //Context
RMañj, 6, 195.2
  saindhavaṃ gandhakaṃ tālaṃ ṭaṅkaṇaṃ cūrṇayetsamam //Context
RMañj, 6, 227.2
  tailinyo vaṭakāstāsu sarvamekatra cūrṇayet //Context
RMañj, 6, 237.2
  ādāya cūrṇayet sarvaṃ palaikaṃ yojayedviṣam //Context
RMañj, 6, 258.2
  cūrṇitaṃ tatpañcapalaṃ maricānāṃ paladvayam //Context
RMañj, 6, 262.1
  sampuṭaṃ cūrṇayet sūkṣmaṃ parṇakhaṇḍe dviguñjake /Context
RMañj, 6, 311.2
  kapibhavaṃ bījaṃ samaṃ cūrṇayeccūrṇāṃśā vijayā sitā dviguṇitā madhvājyayoḥ piṇḍitam //Context
RMañj, 6, 322.2
  sarvatulyāṃśabhallātaphalamekatra cūrṇayet //Context
RMañj, 6, 343.2
  jaipālastriguṇaḥ proktaḥ sarvamekatra cūrṇayet //Context