Fundstellen

RRS, 10, 58.1
  goṣṭhāntargokṣurakṣuṇṇaṃ śuṣkaṃ cūrṇitagomayam /Kontext
RRS, 11, 114.1
  kharamañjari bījānvitapuṣkarabījaiḥ sucūrṇitaiḥ kalkam /Kontext
RRS, 11, 118.1
  apāmārgasya bījāni tathairaṇḍasya cūrṇayet /Kontext
RRS, 2, 141.1
  śailaṃ tu cūrṇayitvā tu dhānyāmlopaviṣair viṣaiḥ /Kontext
RRS, 3, 25.2
  gandhakaṃ tatra nikṣipya cūrṇitaṃ sikatākṛti //Kontext
RRS, 3, 29.1
  kalāṃśavyoṣasaṃyuktaṃ gandhakaṃ ślakṣṇacūrṇitam /Kontext
RRS, 4, 45.1
  tadvajraṃ cūrṇayitvātha kiṃciṭ ṭaṅkaṇasaṃyutam /Kontext
RRS, 5, 145.1
  gaṃdhakaṃ kāṃtapāṣāṇaṃ cūrṇayitvā samaṃ samam /Kontext