References

RCint, 6, 32.1
  uddhṛtya cūrṇayettasmin pādāṃśaṃ gandhakaṃ kṣipet /Context
RCint, 6, 70.1
  cūrṇayitvā tataḥ kvāthair dviguṇaistriphalodbhavaiḥ /Context
RCint, 7, 122.1
  nīlāñjanaṃ cūrṇayitvā jambīradravabhāvitam /Context
RCint, 8, 67.2
  tataḥ saṃśoṣya vidhivaccūrṇayellauhabhājane //Context
RCint, 8, 68.1
  lohakhalve tathā piṃṣyād dṛṣadi ślakṣṇacūrṇitam /Context
RCint, 8, 71.2
  puṭe puṭe cūrṇayitvā lohātṣoḍaśikaṃ palam //Context
RCint, 8, 202.1
  etatsiddhaṃ tritayaṃ cūrṇitatāmrārdhikaiḥ pṛthagyuktam /Context
RCint, 8, 237.2
  śālmalyaṅghriphalatrikaṃ kapibhavaṃ bījaṃ samaṃ cūrṇayet cūrṇāṃśā vijayā sitā dviguṇitā madhvājyamiśraṃ tu tat //Context