Fundstellen

RCūM, 10, 40.2
  kṣiptvā golān prakurvīta kiṃcit tindukasaṃmitān //Kontext
RCūM, 11, 21.1
  āmaṃ vināśayatyāśu laghutvaṃ prakaroti ca /Kontext
RCūM, 14, 130.1
  aśodhitāyaḥ sapunarbhavaṃ tadguṇaṃ pradarśyālpamatha prakuryāt /Kontext
RCūM, 14, 189.2
  vajrādidrāvaṇaṃ tena prakurvīta yathepsitam //Kontext
RCūM, 16, 69.1
  prakarotyekavāreṇa naraṃ sarvāṅgasundaram /Kontext
RCūM, 16, 74.2
  na sidhyati kalau sūtaḥ saṃśayena prakurvatām //Kontext
RCūM, 3, 1.1
  rasaśālāṃ prakurvīta sarvabādhāvivarjite /Kontext
RCūM, 3, 5.1
  sthāpanaṃ siddhavastūnāṃ prakuryād īśakoṇake /Kontext
RCūM, 4, 15.1
  evameva prakartavyā tāraraktī manoharā /Kontext
RCūM, 5, 54.2
  gartasya paritaḥ kuḍyaṃ prakuryād dvyaṅgulocchrayam //Kontext
RCūM, 5, 73.2
  saṃdhibandhaṃ prakurvīta sudhāmṛtsnāguḍādibhiḥ //Kontext
RCūM, 5, 164.1
  yaḥ somadevairvihitaṃ prakīrṇamadhyāyam enaṃ prakaroti pāṭhe /Kontext
RCūM, 9, 31.2
  māndyaṃ viṣāṇi nighnanti snaigdhyaṃ snehāḥ prakurvate //Kontext