Fundstellen

ÅK, 1, 25, 13.1
  evameva prakartavyā tāraraktī manoharā /Kontext
ÅK, 1, 26, 54.2
  gartasya paritaḥ kuḍyaṃ prakuryāttryaṅgulocchritam //Kontext
ÅK, 1, 26, 72.1
  saṃdhibandhaṃ prakurvīta sudhāmṛtsnāguḍādibhiḥ /Kontext
ÅK, 1, 26, 121.1
  adhomukhīṃ prakurvīta lipedvajramṛdā dṛḍham /Kontext
ÅK, 1, 26, 198.1
  prakāśāyāṃ prakurvīta yadi vāṅgāralepanam /Kontext
ÅK, 1, 26, 215.1
  mūṣāmṛdbhiḥ prakartavyam aratnipramitaṃ dṛḍham /Kontext
ÅK, 2, 1, 19.2
  punarevaṃ prakartavyaṃ suśuddho gandhako bhavet //Kontext
BhPr, 2, 3, 47.1
  rūpyaṃ tvaśuddhaṃ prakaroti tāpaṃ vibandhakaṃ vīryabalakṣayaṃ ca /Kontext
RAdhy, 1, 4.2
  dravyavyayaṃ prakurvanto mudhā tāmyanti bāliśāḥ //Kontext
RAdhy, 1, 279.2
  punaḥ punaḥ prakartavyo navavelamayaṃ vidhiḥ //Kontext
RArṇ, 12, 76.2
  kiṃ tat dravyaṃ prakurvīta dhāmyamāno na tiṣṭhati //Kontext
RArṇ, 4, 46.2
  nirvāhaṇaṃ prakurvīta raktavargapraliptayā //Kontext
RArṇ, 4, 47.2
  prakāśāyāṃ prakurvīta yadi vāṅgāralepanam //Kontext
RArṇ, 5, 7.3
  dolāsvedaḥ prakartavyo mūlenānena suvrate //Kontext
RArṇ, 7, 131.1
  punarlepaṃ prakurvīta lāṅgalīkandasambhavam /Kontext
RArṇ, 8, 15.1
  mānavendraḥ prakurvīta yo hi jānāti pārvati /Kontext
RCint, 6, 56.2
  prakṛtatricatuḥpuṭe manaḥśilāṃ kiṃcid dadyāt //Kontext
RCūM, 10, 40.2
  kṣiptvā golān prakurvīta kiṃcit tindukasaṃmitān //Kontext
RCūM, 11, 21.1
  āmaṃ vināśayatyāśu laghutvaṃ prakaroti ca /Kontext
RCūM, 14, 130.1
  aśodhitāyaḥ sapunarbhavaṃ tadguṇaṃ pradarśyālpamatha prakuryāt /Kontext
RCūM, 14, 189.2
  vajrādidrāvaṇaṃ tena prakurvīta yathepsitam //Kontext
RCūM, 16, 69.1
  prakarotyekavāreṇa naraṃ sarvāṅgasundaram /Kontext
RCūM, 16, 74.2
  na sidhyati kalau sūtaḥ saṃśayena prakurvatām //Kontext
RCūM, 3, 1.1
  rasaśālāṃ prakurvīta sarvabādhāvivarjite /Kontext
RCūM, 3, 5.1
  sthāpanaṃ siddhavastūnāṃ prakuryād īśakoṇake /Kontext
RCūM, 4, 15.1
  evameva prakartavyā tāraraktī manoharā /Kontext
RCūM, 5, 54.2
  gartasya paritaḥ kuḍyaṃ prakuryād dvyaṅgulocchrayam //Kontext
RCūM, 5, 73.2
  saṃdhibandhaṃ prakurvīta sudhāmṛtsnāguḍādibhiḥ //Kontext
RCūM, 5, 164.1
  yaḥ somadevairvihitaṃ prakīrṇamadhyāyam enaṃ prakaroti pāṭhe /Kontext
RCūM, 9, 31.2
  māndyaṃ viṣāṇi nighnanti snaigdhyaṃ snehāḥ prakurvate //Kontext
RKDh, 1, 1, 172.2
  tayā mūṣā prakartavyā trividhā sādhakena tu //Kontext
RKDh, 1, 1, 174.1
  mūṣābandhaḥ prakartavyo dhamanādvajratāṃ vrajet /Kontext
RKDh, 1, 1, 174.3
  mūṣābandhaḥ prakartavyo dhamanādvajratāṃ vrajet //Kontext
RKDh, 1, 1, 190.1
  dīrghamūṣā prakartavyā sāraṇe sattvapātane /Kontext
RKDh, 1, 1, 217.2
  nirvāhaṇaṃ prakurvīta raktavargapraliptayā //Kontext
RKDh, 1, 1, 218.2
  prakāśāyāṃ prakurvīta yadi vāṃgāralepanam //Kontext
RKDh, 1, 2, 3.2
  mūlabhāge prakurvīta bahirdvāraṃ ca kārayet //Kontext
RKDh, 1, 2, 10.2
  bhastrā bhavyā prakartavyā dhamanī dhātuhetave //Kontext
RKDh, 1, 2, 71.1
  prakartavyā ghanā bhavyā dhātūnāṃ kuṭṭane hitā /Kontext
RPSudh, 1, 84.2
  kramādagniḥ prakartavyo divasārdhakameva hi //Kontext
RPSudh, 1, 156.1
  mṛṇmūṣā ca prakartavyā raktavargeṇa lepitā /Kontext
RPSudh, 2, 89.2
  jalasekaḥ prakartavyaḥ śītībhūtaṃ samuddharet //Kontext
RPSudh, 2, 104.1
  pakvamūṣā prakartavyā golaṃ garbhe niveśayet /Kontext
RPSudh, 4, 72.2
  peṣaṇaṃ tu prakartavyaṃ puṭaḥ paścātpradīyate //Kontext
RPSudh, 5, 9.2
  sevitaṃ tatprakurute kṣayarogasamudbhavam //Kontext
RPSudh, 5, 11.1
  maṃḍūkābhraṃ prakurute tāpyamānaṃ hi nityaśaḥ /Kontext
RPSudh, 5, 49.2
  peṣaṇaṃ tu prakartavyaṃ śilāpaṭṭena yatnataḥ //Kontext
RPSudh, 6, 57.2
  yaddhastijaṃ śvetamathātipītaṃ virecanaṃ tatprakaroti śīghram //Kontext
RPSudh, 7, 63.2
  lohasya vedhaṃ prakaroti samyak sūtena samyaṅmilanaṃ prayāti //Kontext
RRÅ, R.kh., 9, 37.1
  evaṃ tridhā prakartavyaṃ sthālīpākaṃ puṭāntaram /Kontext
RRÅ, V.kh., 1, 24.2
  tatra śālā prakartavyā suvistīrṇā manoramā //Kontext
RRÅ, V.kh., 18, 118.2
  triprakārā prakartavyā sāraṇā tu tridhā tridhā //Kontext
RRÅ, V.kh., 19, 139.3
  tathaivātra prakartavyaṃ siddhirbhavati nānyathā //Kontext
RRÅ, V.kh., 3, 127.3
  āre ghoṣe prakartavyaṃ tāmravanmāraṇaṃ param //Kontext
RRÅ, V.kh., 7, 19.1
  mūṣālepaḥ prakartavyaḥ chāyāśuṣkaṃ tu kārayet /Kontext
RRS, 10, 97.2
  māndyaṃ viṣāṇi nighnanti snaigdhyaṃ snehāḥ prakurvate //Kontext
RRS, 2, 30.2
  kṣiptvā golānprakurvīta kiṃcittindukato 'dhikān //Kontext
RRS, 3, 33.2
  āmaṃ vināśayatyāśu laghutvaṃ prakaroti ca //Kontext
RRS, 5, 224.1
  vajrādidrāvaṇaṃ tena prakurvīta yathepsitam /Kontext
RRS, 7, 1.1
  rasaśālāṃ prakurvīta sarvabādhāvivarjite /Kontext
RRS, 7, 4.3
  sthāpanaṃ siddhavastūnāṃ prakuryād īśakoṇake //Kontext
RRS, 8, 16.1
  evameva prakartavyā tāraraktī manoharā /Kontext
RRS, 9, 58.2
  gartasya paritaḥ kuḍyaṃ prakuryādaṅgulocchritam //Kontext
RSK, 1, 6.2
  kuṣṭhādīn hi prakurvanti rasasthā dvādaśaiva te //Kontext