References

ÅK, 1, 25, 66.2
  iyatā pūrvasūto'sau kṣīyate na kathaṃcana //Context
RAdhy, 1, 201.2
  na kṣīyate muhur dhmāte 'tīvaniścalatāṃ gataḥ //Context
RAdhy, 1, 457.1
  śarīre jāyate dārḍhyaṃ śarīraṃ kṣīyate na hi /Context
RArṇ, 10, 16.0
  mantradhyānādinā tasya kṣīyate pañcamī gatiḥ //Context
RArṇ, 12, 191.3
  candravṛddhyābhivardheran kṣīyeran tatkṣayeṇa tu //Context
RArṇ, 4, 14.1
  na tatra kṣīyate sūto na ca gacchati kutracit /Context
RArṇ, 7, 32.0
  kṣīyate nāpi vahnisthaḥ sattvarūpo mahābalaḥ //Context
RājNigh, 13, 153.2
  rājayakṣmamukharoganāśanaṃ kṣīṇavīryabalapuṣṭivardhanam //Context
RCint, 6, 71.4
  kṣīṇānāṃ puṣṭikāri sphuṭam atikaraṇaṃ kāraṇaṃ vīryavṛddheḥ //Context
RCint, 8, 238.2
  vāmāvaśyakaraḥ sukhātisukhadaḥ prauḍhāṅganādrāvakaḥ kṣīṇe puṣṭikaraḥ kṣayakṣayakaro nānāmayadhvaṃsakaḥ //Context
RHT, 6, 19.1
  evaṃ dattvā jīryati na kṣayati raso yathā tathā kāryaḥ /Context
RMañj, 6, 312.2
  rāmāvaśyakaraṃ sukhātisukhadaṃ prauḍhāṅganādrāvakam kṣīṇe puṣṭikaraṃ kṣaye kṣayaharaṃ sarvāmayadhvaṃsanam //Context
RRÅ, V.kh., 19, 136.2
  tatsarvaṃ cākṣayaṃ nityaṃ vyayīkṛtya na kṣīyate //Context
RRS, 11, 86.1
  ayaṃ hi jāryamāṇastu nāgninā kṣīyate rasaḥ /Context
RRS, 5, 3.2
  gāṅgeyaṃ cātha rūpyaṃ gadaharamajarākāri mehāpahāri kṣīṇānāṃ puṣṭikāri sphuṭamatikaraṇaṃ vīryavṛddhiprakāri //Context
RRS, 5, 139.1
  lohaṃ jantuvikārapāṇḍupavanakṣīṇatvapittāmayasthaulyārśograhaṇījvarārtikaphajicchophapramehapraṇut /Context
RRS, 9, 23.1
  na tatra kṣīyate sūto na ca gacchati kutracit /Context
RSK, 3, 7.2
  kṣuttṛṣṇābhramagharmādhvasevine kṣīṇarogiṇe //Context